SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ जितारिनृपतेः सुतः। अभूत् सेनाकुक्षिरत्नं, तृतीयः संम्भवो जिनः ॥ ४५ ॥ फाल्गुनस्याष्टमी शुक्ला, शुक्ला | सहचतुर्दशी । मार्गशीर्षस्य राका च, कार्तिकासितपञ्चमी ॥ ४६॥ चैत्रस्य पञ्चमी शुक्ला, कल्याणतिथयः प्रभोः । चतुर्षु मृगशीर्ष तदाा भवति पञ्चमे ॥ ४७ ॥ मासा नव दिनैः षड्भिरधिका गरभस्थितिः। तुरगो लाञ्छनं राशिः, प्रभोमिथुनसंज्ञकः ॥ ४८ ॥ जनैः षष्ट्या पूर्वलक्षैस्त्रिंशता लक्षकोटिभिः । वार्डीनां श्रीमद- जितनिर्वाणाच्छम्भवोऽभवत् ॥ ४९ ॥ युक्ताः षष्ट्या पूर्वलक्षैविशतिर्लक्षकोटयः । तुर्यारकस्याशिष्यन्त, ४५ वाधीनां प्रभुजन्मनि ॥५०॥ सर्वेषामर्हतां जन्मन्युक्तस्तुर्यारकस्य यः। शेषः स स्वायुषा हीनः, शेषो भवति || निर्वृतौ ॥५१॥ खाम्यभूत् संभवो नाम्ना, शुभातिशयसंभवात् । उत्पन्ने वा प्रभो भूमौ, भूरिशस्यसमुद्भवात् । ४॥५२॥ पूर्वलक्षाः पञ्चदश, कुमारत्वेऽवसत् प्रभुः । राज्ये चतुश्चत्वारिंशचतुष्पूर्वाङ्गसाधिकाः ॥५३॥ धनु: शतानि चत्वारि, स्युः प्रभोवपुरुच्छ्रये । सिद्धार्थी शिविकाऽब्दानि, छाास्थ्येऽस्य चतुर्दश ॥५४॥ सुरेन्द्रदत्तः श्रावस्त्यां, दाता प्रथमपारणे । तले सालतरोानं, प्रादुरासास्य पश्चमम् ॥ ५५॥ चतुष्पूर्वाङ्गोनमेकं.13 पूर्वलक्षं च साधुता । षष्टिश्च पूर्वलक्षाणि, सर्वमायुः प्रकीर्तितम् ॥ ५६ ॥ व्याख्यं शतं गणभृतो, द्वे लक्षे साधवः स्मृताः । लक्षत्रयं च साध्वीनां, सषत्रिंशत्सहस्रकम् ।। ५७ ॥ लक्षद्वयं त्रिनवतिः, सहस्राः श्रावका प्रभोः। षट् लक्षाणि सहस्राश्च, ष शत् श्राविकाः स्मृताः॥५८॥ सहस्राणि पश्चदश, केवलज्ञानशालिनाम् । सहस्रा द्वादश शतं, सार्द्ध मानसवेदिनाम् ॥ ५९॥ नवावधिज्ञानभाजां, सहस्राः षट्शताधिकाः। Jain Educa t ional For Private & Personel Use Only R w.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy