SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 2009 लोकप्रकाशे स्वदीक्षितानां साधूनां, लक्षमेकमभूत्प्रभोः । तिम्रो लक्षाश्च साध्वीनां, सहस्रस्त्रिंशताऽधिकाः ॥ ३१॥ श्रीअजित३२ सर्गे| त्रिलक्षी द्विसहस्रोना, श्राद्धानां श्राविकाः पुनः । पञ्च लक्षाः पञ्चचत्वारिंशत्सहस्रकाधिकाः ॥ ३२॥ विंश- नाथ: तिश्च सहस्राणि, केवलज्ञानिनां प्रभोः । द्वाविंशतिः सहस्राणि, ते निर्दिष्टा मतान्तरे ॥ ३३ ॥ मनोविदा। ॥४९९॥ सहस्रा द्वादशाऽऽख्याः पञ्चभिः शतैः। सार्दुर्वाऽवधिभाजां तु, स्युश्चतुर्नवतिः शताः ॥ ३४ ॥ सप्तत्रिंशच्छता | विंशाः, स्युश्चतुर्दशपूर्विणाम् । विंशतिक्रियवतां, सहस्राः सचतुःशताः ॥ ३५ ॥ सहस्रा द्वादश चतुःशताख्या वादिनां मताः । प्रत्येकबुद्धा विज्ञेयाः, खशिष्याणामसङ्ख्यकाः ॥ ३६॥ एवं सर्वेषामपि ज्ञेयं । सिंहसेना- २० भिधः श्रीमान्, गणभृत्प्रथमः प्रभोः । तथा प्रवर्तिनी फल्गुः, सगरो भक्तभूपतिः॥ ३७॥ वरदं मु चाक्षसूत्रं पाशं च दक्षिणे । दोष्णां चतुष्टये विभ्रदु, वामे करचतुष्टये ॥ ३८ ॥ बीजपूरं चाभयं चाङ्कुशं शक्तिं | समुद्वहन् । महायक्षाभिधो यक्षः, श्यामवर्णश्चतुर्मुखः ॥ ३९॥ करीन्द्रवाहनोऽष्टाभिर्भुजैः पात्यष्ट दिग्गजान् । द्वितीयस्याद्वितीयस्य, प्रभोश्चरणसेवकान् ॥४०॥ त्रिभिर्विशेषकम् । दधाना दक्षिणे पाणिद्वये वरदपाशको । वीजपूराङ्कुशौ वामे, गौरवर्णा चतुर्भुजा ॥ ४१ ॥ लोहासनाधिरूढा च, नाम्नाऽजितबला सुरी । अजितप्रभु-15 २५ भक्तानां, कना दिशति संपदः ॥ ४२ ॥ युग्मम् । इति श्रीअजितः . ॥४९९॥ | जम्बूद्वीपे प्राग्विदेहे, विजये रमणीयके । पुयाँ शुभायां विपुलबलोऽभू भूपतिः पुरा ॥४३॥ अवेयके सप्त-18 मेऽभूत् , संभ्रान्तगुरुदीक्षितः । सैकोनत्रिंशदध्यायुस्त्रिदशोऽध च्युतस्ततः ॥ ४४ ॥ कुणालदेशे श्रावस्त्यां, dिoecececeeeeeeeeeeeeeeeeer JainEducation For Private 3 Personal Use Only OHThinelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy