SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ मुक्तौ ततः पश्च, सर्वार्थेऽष्टौ ततः शिवे । ततो द्वादश सर्वार्थे, ततः षोडश निवृतौ ॥ ८९॥ इत्येवमेकोनत्रिंशत्तमे स्थाने ययुः शिवम् । एकोनत्रिंशदेषाऽऽद्या, विषमोत्तरदण्डिका ॥ ९० ॥ उक्तं च-"सिवगइसवहेहिं दो दो ठाण विसमुत्तरा नेया। जाव उणतीसठाणे गुणतीसं पुण छवीसाए ॥ ९१ ॥” अत्र जावे-31 त्यादि यावदेकोनत्रिंशत्तमे स्थाने त्रिकरूपे षविंशती प्रक्षिप्तायामेकोनत्रिंशद्भवन्ति । ततो भवेद् द्वितीयेह, | विषमोत्तरदण्डिका । पूर्वाचार्योदिताम्नायात, श्रूयतां सा विभाव्यते ॥ ९२॥ प्रथमाया दण्डिकाया, अडूर स्थानं यदन्तिमम् । एकोनत्रिंशतं वारान् , तल्लिखित्वा यथाक्रमम् ॥ ९३ ॥ प्राग्वदाद्यं परित्यज्य, द्वितीयादि-18 |पदेषु च । प्रागुक्तक्षेपकक्षेपे, सङ्ख्या भवति यावती ॥ ९४ ॥ तावन्तः सर्वार्थसिद्धसिद्ध्योर्जेया यथाक्रमम् । एवं भवन्त्यसङ्ख्येया,विषमोत्तरदण्डिकाः॥९५॥ त्रिभिर्विशेषकम्।आद्यायामादिमं स्थानं,निर्वाणगतसूचकम् । द्वितीयायांदण्डिकायां, सर्वार्थगतसूचकम् ॥९६॥ तृतीयायांदण्डिकायां, पुनर्मुक्तिनिरूपकम् । चतुया चादिमं स्थानं, पुनः सर्वार्थसूचकम् ॥९७॥ द्वितीयायां यथैकोनत्रिंशद्रूपेऽङ्कके क्रमात् । एकोनत्रिंशतं वारान्, लिखिते क्षेपकेषु च ॥ ९८ ॥ पूर्वोक्तेषु योजितेषु, सर्वार्थसिद्धमोक्षयोः । गतानां जायते संख्या, सा चैवं भाव्यते क्रमात् | ॥९९॥ युग्मम् । एकोनत्रिंशदत्रादौ, सर्वार्थे प्रययुस्ततः। एकत्रिंशद्ययुः सिद्धिं, द्विकक्षेपकयोगतः॥३००॥ सर्वार्थे । IS|च चतुस्त्रिंशदष्टात्रिंशत्ततः शिवे । पर्यन्ते पञ्चपञ्चाशत्, सर्वार्थेऽत्र ययुर्नृपाः ॥१॥ एकोनत्रिंशतं वारान्, पञ्चपञ्चाशतं न्यसेत् । पूर्वोक्तक्षेपकक्षेपाद्भाव्या तृतीयदण्डिका ॥२॥ क्षेपकास्तु सर्वाखपि दण्डिकासु १४ Inn Educat onal For Private Personal Use Only TO Sainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy