________________
लोकप्रकाशे शत्तरा ॥ ७४ ॥ आदावेको ययौ मुक्तिं, द्वौ सर्वार्थेषु जग्मतुः । ततस्त्रयो ययुर्मुक्तिं, सर्वार्थेऽथ चतुष्टयम् ॥७॥ सिद्ध ३२ सर्गे इत्येकोत्तरया वृद्ध्या, मुक्तिसर्वार्थसिद्धयोः । तावद्वाच्या असङ्ख्ययाः, स्युर्यावत्ते द्वयोरपि ॥ ७६ ॥ इयमेको-ण्डिका
तरैकादिः, स्याच्चित्रान्तरदण्डिका । द्वितीया द्वधुत्तरैकादिः, साऽप्येवं परिभाव्यते ॥ ७७ ॥ आदावेको ययौ । ॥४९७॥
मुक्तिं, सर्वार्थे च ततस्त्रयः । ततो मुक्तौ ययुः पञ्च, सर्वार्थे सप्त ते ययुः ॥७८ ॥ एवं द्व्युत्तरया वृद्ध्या, मुक्ति
सर्वार्थसिद्धयोः । यावद्भवन्त्यसङ्ख्येयास्तावद्वाच्या द्वयोरपि ॥ ७९ ॥ एकस्ततः परं मुक्ती, सर्वार्थे च चतु-18 पष्टयम् । मुक्तौ जग्मुस्ततः सप्त, सर्वार्थे च ततो दश ॥ ८० ॥ एवं त्र्युत्तरया वृद्ध्याऽसङ्ख्येयाः स्युयोरपि । २०
तृतीया त्र्युत्तरैकादिः, स्याचित्रान्तरदण्डिका ॥ ८१॥ चतुर्थी च विचित्रा स्यात्तस्याः पूर्वमहर्षिभिः । उपा-18 योऽयं वक्ष्यमाणः, परिज्ञानाय दर्शितः ॥ ८२ ॥ एक ऊर्द्धमधश्चैकः, पुनरूद्धमधः पुनः । ऊर्धाधः परिपाट्यैव-18 मेकोनत्रिंशतं त्रिकान् ॥ ८३ ॥ स्थापयेत्प्रथमे चात्र, प्रक्षिपेन्नैव किंचन । प्रक्षेपाः स्युः क्रमादेते, द्वितीयादि-1 त्रिकेषु तु ॥८४॥युग्मम् ।"दुग २ पण ५ नवगं ९ तेरस १३ सत्तरस १७ दुवीस २२ छच्च ६ अट्टेव ८। बारस १२ चउदस १४ तह अढवीस २८ छच्चीस २६ पणवीसा २५॥८५॥ एकारस ११ तेवीसा २३ सीयाला ४७ सतर ७० सत्तहत्तरिया ७७ । इग १ दुग २ सत्तासीई ८७ इगहतरि ७१ मेव पावट्ठी ६२॥८६॥ अउणत्तरि
॥४९७१ ६९ चउवीसा २४ छायाल ४६ सयं १०० तहेव छच्चीसा २६ । एए किर पक्खेवा बीअतिगाईसु अणुकमसो ८७॥" क्षेपेष्वमीषु क्षिप्तेषु, यद्रूपाः स्युस्त्रिका इमे । क्रमात्तावन्तस्तावन्तः, सिद्धिसर्वार्थसिद्धयोः ॥८८॥ त्रयो
| २८
en Educa
For Private 3 Personal use only
H
ainelibrary.org