SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ एवं त्रिचतुरादयः । पञ्चाशदन्ताः सर्वार्थसिद्धि प्राप्ता महाशयाः ॥ ६०॥ युग्मम् ।। उक्तं च-"चउदस लक्खा सिद्धा, निवईणेको य होइ सबढे । एवं एक्कट्ठाणे पुरिसजुगा होतऽसंखेजा ॥ ६१ ॥ पुणरवि चोद्दस लक्खा, | सिद्धा निवईण दोवि सबढे । दुगठाणेवि असङ्खा पुरिसजुगा होति नायवा ।। ६२ ॥ जाव य लक्खा चोद्दस सिद्धा पन्नास होंति सबढे । पन्नासहाणेवि हु पुरिसजुगा होतऽसंखेजा ॥ ६३ ॥” अनुलोमा भवेत्सिद्धदण्डि-1 केयमितोऽन्यथा । रीत्याऽनयैव भवति, विलोमा सिद्धदण्डिका ॥ ६४ ॥ तथाहि-सर्वार्थसिद्धे प्रथमं, ययुर्लक्षा-11५ चतुर्दश । तत एकोऽगमत्सिद्धिं, पुनर्लक्षाश्चतुर्दश ॥६५॥ सर्वार्थ जग्मुरेवं च, स्युरेकैकेऽप्यसङ्ख्यकाः । 18मुक्ताश्चतुर्दशचतुर्दशलक्षकृतान्तराः ॥६६॥ एवं पञ्चाशदन्तानां, विमुक्तानां निरन्तरम् । स्यात्प्रत्येकमसङ्ख्यानां, विलोमा सिद्धदण्डिका ।। ६७॥ उक्तं च-"विवरीयं सब चउदस लक्खा उ निव्वुओ एगो। सच्चेव य परिवाडी पन्नासा जाव सिद्धीए ॥ ६८॥" मुक्तौ सर्वार्थसिद्धे च, द्वे दे लक्षे निरन्तरम् । ययुस्ते समसङ्ख्याका, एवं त्रिचतुरादयः ॥६९॥ यावल्लक्षा असङ्ख्येयाः, स्युस्तुल्या उभयोरपि । समसङ्ख्या भवेत्सिद्धदण्डिकेयं तृती- १० यिका ॥ ७० ॥ उक्तं च-"तेण परं दुदुलक्खाइ दो दो ठाणाइ समग वचंति । सिवगइसबहिं इणमो तेसि । विहा होइ ॥ ७१ ॥ दो लक्खा सिद्धीए दो लक्खा नरवईण सबढे । एवं तिलक्खचउपञ्च जाव लक्खा असं| खिज्जा ॥७२॥” ततश्चित्रान्तराः ख्याताश्चतस्रः सिद्धदण्डिकाः । एकादिरेकाभ्यधिका, तत्राद्या सिद्धद|ण्डिका ॥७३ ॥ एकादिव्युत्तराऽन्या स्यादेकादिरुयुत्तरा परा । स्यात्सिद्धदण्डिका तुर्या, द्वित्र्यादिविषमो-| Jain Educat on For Private Personal Use Only jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy