SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशशआदीनां, या तु निर्वाणपद्धतिः । सर्वार्थसिद्धान्तरिता, नन्दिसूत्रादिषूदिता ॥ ४७ ॥ साऽपेक्ष्य पुत्रपौत्रा-चिताव्यवम दीन , पद्देशान् कोशलापतीन् । प्रतिलोमानुलोमादिस्तत्रैवं सिद्धदण्डिका ॥४८॥ पट्टे वृषभदेवस्य, प्रथम स्था अष्टाप भरतेश्वरः। आदर्शगृहसंप्राप्तकेवलो निवृतिं ययौ ॥४९॥ ततो राजाऽऽदित्ययशास्ततो राजा महायशाः।दतीर्थ सि॥४९६॥1 | ततश्चातिबलो राजा, ततो राजा महाबलः ॥५०॥ तेजोवीर्यः कीर्तिवीर्यो, दण्डवीर्यों महीपतिः। जलवीर्य-द्विदण्डिका श्वेति भूपाः, ख्याता वृषभवंशजाः॥५१॥ अयं स्थानाङ्गाभिप्रायेण नामक्रमः, आवश्यके तु-"राया आइच्चजसे १ महाजसे २ अतिबले य ३ बलभद्दे ४ । बलविरिय ५ कित्तिविरिए ६ जलविरिए ७ दंडविरिए य८ ॥१॥" इह चान्यथात्वमेकस्यापि नामान्तरभावागाथानुलोम्याच संभाव्यत इति स्थानाङ्गवृत्तौ । एभिरेवाष्टभिौलावधारि मुकुटः प्रभोः । वोढुं नाशक्यतान्यैस्तु, क्रमाद्धीनवपुर्वलैः ॥५२॥ भुक्त्वैते भरतार्द्धस्य । राज्यमादर्शसद्मनि । केवलं प्राप्य प्रपन्नमुनिवेषाः शिवं ययुः ॥ ५३॥ एवं निरन्तरं सिद्धिं, ययुर्लक्षाश्चतुदेश । ततः सर्वार्थसिद्धेऽगादेकस्तस्यान्वये नृपः ॥५४॥ पुनर्निरन्तरं जग्मुः, सिद्धिं लक्षाश्चतुर्दश । एकसर्वार्थसिद्धेऽगात्, पुनरेवमिति क्रमः ॥५५॥तावद्यावदसंख्याः स्युर्चपाः सर्वार्थसिद्धिगाः । चतुर्दशचतुर्दशल: क्षव्यवहिता अपि ॥ १६ ॥ ततः पुनर्ययुमुक्तिं, नृपलक्षाश्चतुर्दश । द्वौ च सर्वार्थसिद्धेऽथ, मुक्ति लक्षाश्चतुर्दश ॥४९६॥ ISI॥ ५७॥ भूयः सर्वार्थसिद्धे द्वौ, मुक्तौ लक्षाश्चतुर्दश । यावच द्विकसंख्याका, असंख्येया भवन्ति ते ॥५८॥ एवमन्तरिता लक्षश्चतुर्दशभिरन्तरा । निरन्तरं नृपवरैर्गच्छद्भिः पदमव्ययम् ॥ ५९॥ स्युः प्रत्येकमसंख्येया, Jain Educat onal For Private Personel Use Only N ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy