SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ POE पणे लोकप्रकाशे मेयप्रमाणचिन्तायां, सविंशं शतमाढकाः। पक्षः पुनरहोरात्रैः, स्यात्पञ्चदशभिर्बुवम् ॥ ८४ ॥ स तौल्यतः संवत्सरमाकालनिरू-18 पञ्चचत्वारिंशद्वारात्मको भवेत् । आढकानां शतान्यष्टादश मेयप्रमाणतः ॥ ८५ ॥ तौल्यतो नवतिर्भारा, आयुरा मासः पक्षद्वयात्मकः । षट्त्रिंशदाढकशतान्येष मेयप्रमाणतः ॥ ८६ ॥ मासैदशभिश्चैकः, कर्मसंवत्सरो दिमानं च भवेत् । शतानि त्रीणि षष्ट्यान्यान्यत्र रात्रिन्दिवानि च ॥ ८७॥ तौल्ये सहस्रं साशीतिर्भाराणां स्यात्स ॥३७९॥ मानतः । त्रिचत्वारिंशत्सहस्राण्याढकानां द्विशत्यपि ॥८८॥ ऋतुसंवत्सरोऽप्येष, ऋतुषटकात्मको भवेत् । ऋतवो हि वसन्ताद्याः, पृथग्मासद्वयात्मकाः ॥ ८९ ॥ किंच संवत्सराः पञ्चविधाः प्रोक्ता जिनेश्वरैः । सूर्य-|| २० हा चन्द्रनक्षत्राहयास्तथाऽभिवर्द्धितः ॥ ९० ॥ तत्रच-द्विमण्डलालीचारेण, मार्तण्डेनायनद्वये । परिपूर्णे कृते | पूर्णः, सूर्यसंवत्सरो भवेत् ॥ ९१ ॥ सत्र्यशीती मण्डलानां, शते चारो भवेद्रवेः । एकस्मिन्नयने तस्मात्सव्यशीतिशतं दिनाः॥ ९२ ॥ षषष्ट्याऽभ्यधिका चैवमहोरात्रशतत्रयी । सूर्यसंवत्सरे दृष्टा, विशिष्टज्ञानदर्शनैः ॥ ९३ ॥ सर्वे कालविशेषा ये, ख्याता वर्षशतादयः । पूर्वाङ्गपूर्वप्रमुखाः, पल्यवाद्धादयोऽपि च ॥१४॥ कर्मणां स्थितयः सर्वा, आयूष्यखिलदेहिनाम् । सूर्यवर्षप्रमाणेन, ज्ञेयान्येतानि धीधनैः ॥ ९५॥ नन्वत्र वक्ष्यते । २५ वयुगं चन्द्राभिवद्धितः । युगाधीनं चान्यकालमानं वर्षशतादिकम् ॥ ९६ ॥ कथं तदिह निर्दिष्टाः, सर्वे वर्ष-1॥३७९ ॥ शतादयः। कालाः सूर्याब्दमानेन, तत्राकर्णयतोत्तरम् ॥ ९७ ॥ युगं यदुच्यते तत्स्याचान्द्रैस्संवत्सरैत्रिभिः । द्वाभ्यां चाभिवर्द्धिताभ्यामिति तत्पञ्चवार्षिकम् ॥ ९८ ॥ सूर्यवर्षप्रमाणेन, तदेव यदि चिन्त्यते । तदापि तुल्य M Jain Educatio ainelibrary.org For Private & Personal Use Only n al
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy