SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ॥७३॥ प्रस्थैश्चतुर्भिरेकः स्यादाढकः प्रथितो जने । पञ्चाशत्पलमानोऽयं, ज्ञेयस्तौल्यविवक्षया ॥ ७४ ॥ चतुभिराढोणो, जने सोऽप्यतिविश्रुतः । पलानां द्वे शते ख्यातः, स च तौल्यप्रमाणतः ॥७॥ खारी षोडशशभिोणैः, सा स्यात्तौल्यप्रमाणतः । द्वात्रिंशता पलशतैः, संमिता लोकसंमता ॥ ७६ ॥ वाहः स्याद्विंशतिः। खार्यः, स भवेत्तौल्यमानतः। चतुःषष्टिः सहस्राणि, पलानां तुलया धृतः॥ ७७ ॥ अथ प्रकृतं कालेन यावता तस्यां, नालिकायां विशेज्जलम् । आढको दौ सुरन्ध्रेण, तावान् कालो हिनालिका ॥ ७८॥ भवेत्पलशतं चैतत्तुलया तुलितं जलम् । तच्च स्वभावतः स्वच्छमेष्टव्यं शारदादिकम् ॥ ७९ ॥ देवः श्रीसर्वज्ञो विश्वश्रीशः सिद्धिस्त्रीकान्तः, कामद्रुद्रोहाग्निर्मायादोषाभाखान्नीरागः। चन्द्रश्वेतश्लोकः स्यादादारामाब्दो लोकार्यो, वान्तापायः शान्तो लोकेभ्योऽसंख्यं सौख्यं देयात् ॥ ८० ॥ अद्रुतमन्थरमध्यमगत्या पठनेऽस्य | भवति वृत्तस्य । कामक्रीडाच्छन्दसि षष्ट्या गुर्वक्षरैः पलं लोके ॥ ८१॥ (गीतिः) सूक्ष्मेक्षिकार्थिनां चैवं RAवाच्य-संगीतशास्त्रप्रसिद्धस्य पश्चमात्रिकतालस्याविच्छेदेन चतुर्विंशतिवारान् हस्तमुखाभ्यामुघटने सर्व-11 १० थाप्यविसंवादि जलपलमेकं स्यादिति लौकिकज्योतिःशास्त्रानुसारेण पलमानं, एभिश्च षष्ट्या पलैर्घटिका-11 परपर्याया नाडिकेति। | नाडिकाभ्यां भवेद् द्वाभ्यां, मुहूर्तस्तौल्यतः स च । पलानां द्वे शते मानाचत्वारो नूनमाढकाः ॥ ८२॥ अहोरात्रो मुहूर्तेः स्यात्रिंशता षष्टिनालिकः । स तौल्यतस्त्रयो भाराः, षट्सहस्राः पलानि वा ॥ ८३ ॥ Jain Education TOP For Private Personal use only Alainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy