________________
।
मेव स्यात्पञ्चवर्षात्मकं युगम् ॥ ९९ ॥ तथाहि-सूर्याब्दस्य सषट्षष्टिरहोरात्रशतत्रयी । पञ्चनाऽष्टादशशता-1 स्त्रिंशा सूर्यगवासराः ॥३००॥ इयन्त एव द्वापष्टिचन्द्रमासात्मके युगे । वासराः स्युस्ततो नार्थभेदः कोऽप्यत्र वास्तवः ॥१॥ ततो युगैर्मीयते यत्संवत्सरशतादिकम् । तत्सूर्यवर्षमानेनेत्यादि युक्तं यथोदितम् ॥२॥ स्यात्पूर्णिमापरावतैरन्दं द्वादशभिर्विधोः । चतुष्पञ्चाशदधिकमहोरात्रशतत्रयम् ॥ ३॥ अहोरात्रस्य चैकस्य, द्वादशांशा द्विषष्टिजाः । चन्द्रसंवत्सरे मानमित्युक्तं सर्वर्शिभिः ॥ ४॥ नक्षत्रैः सप्तविंशत्या, यः साक- ५ ल्येन शीतगोः। योगः स द्वादशगुण, ऋक्षाब्दं मानमस्य च ॥५॥ सप्तविंशतिसंयुक्तमहोरात्रशतत्रयम् । अहोरात्रस्यैकपश्चाशचांशाः सप्तषष्टिजाः ॥६॥ अभिवर्द्धितमन्दं च, त्रयोदशभिरैन्दवैः । मासैवेदस्य मानमेवमुक्तं महर्षिभिः ॥ ७ ॥ युक्तं त्र्यशीत्याऽहोरात्रैरहोरानशतत्रयम् । चतुश्चत्वारिंशदहोरात्रांशाचा द्विषष्टिजाः ॥८॥
अथ क्रमेण पञ्चानां, मासानां मानमुच्यते । सूर्याचन्द्रनक्षत्राभिवर्द्धितकसंज्ञिनाम् ॥९॥ स्वखसंवत्सराणां १० हि, भागे द्वादशभिर्हते । खीयखीयमासमान, जायते तदिदं यथा ॥ १०॥ सार्दास्त्रिंशदहोरात्रा, मासमान। भवेद्रवेः। ऋतुमासः पुनस्त्रिंशदहोरात्रात्मकः स्फुटः॥११॥ एकोनत्रिंशता चाहोरात्रैासोऽमृतातेः। द्विषः प्टिजैरहोरात्रभागैर्द्वात्रिंशताऽधिकैः ॥ १२॥ नक्षत्रमासोऽहोरात्राः, सप्तविंशतिरन्विताः । अहोरात्रलवैरेक-1 १३
Jain Educa
t ional
For Private Personal Use Only
How.jainelibrary.org