________________
१५
लोकप्रकाशे ॥ ८८॥ आहारेणोपनीतेनामुनाऽथ विदधामि किम् ?। अवादीद्भरतेनेति, पृष्टः स्पष्टं सुरेश्वरः ॥८९॥ गुणाधि- माहनानां ३२ सर्गे केभ्यः श्राद्धेभ्यः, श्रद्धया दीयतामिति। भरतः श्रावकान भक्त्याऽऽहूयेत्यूचे कृताञ्जलिः॥१०॥अतः परं भवद्भिर्मे, स्वरूपम्
गृहे भोक्तव्यमिच्छया । कार्य न कार्य कृष्यादि, भोज्योपार्जनहेतवे ॥ ९१ ॥ आसितव्यं सदा खस्थैः, ॥४९४॥
शास्त्रस्वाध्यायतत्परैः । मह्यं वाच्यश्चोपदेशः, समक्षं सङ्गताविति ॥ ९२ ॥ जितो भवान् वर्द्धते च, भयं मा हन तन्नुप!। ततस्तेऽपि तथा चक्रुनिश्चिन्ताः सद्भूतस्पृशः॥९३ ॥ सुखसागरमग्नत्वात्, प्रमत्तो भरतोऽप्यथ । वांसि तेषामाकर्ण्य, चेतस्येवं व्यचिन्तयत् ॥ ९४ ॥ एते वदन्ति किं ? हन्त, जितोऽहं, कैर्भयं च किम् ? आः कषायनिर्जितोऽहमेभ्य एवैधते भयम् ॥९५॥ एवं विबोध्यमानस्तैभरतेशोऽन्तराऽन्तरा । संवेगं याति कर्माणि, श्लथानि कुरुते ततः ॥९६॥ यथेच्छमप्रयासेन, भोक्तव्यमिति नैकशः । ख्यापयन्तः श्रावकं खम-18 भूवन भोजनार्थिनः ॥ ९७ ॥ ततश्च तावतां भोज्यमुपस्कर्तुमनीश्वराः । व्यजिज्ञपन्नरेन्द्राय, सूदास्ते विन-18 यानताः॥९८॥ न विद्मो जनबाहुल्यात्, का श्राद्धोऽत्र ? परश्च कः । ततश्चेत्यादिशद्राजा, भोज्यास्ते प्रश्नपूकम् ॥ ९९॥ अप्राक्षुस्तेऽथ चेयूयं, आवकास्तर्हि कथ्यताम् । कः श्राद्धधर्म: ? किं तत्त्वत्रयं ? रत्नत्रयं च किम् ?
॥१०॥ अजानतो निराकृत्य, जानतस्तांश्च चक्रभृत् । रत्नेन काकिणीनाना, चक्रे रेखात्रयाङ्कितान् ॥१॥ IS षष्ठे षष्ठे च मास्येवं, तत्परीक्षां नृपोऽकरोत् । ततस्ते माहना जाताः, पर्यन्तात्तमहाव्रताः ॥२॥ खसुतांस्ते च ४९४॥ IS साधुभ्यो, दत्तवन्तो महाशयाः । अभूवन श्रावकोत्तंसाः, संयमाप्रभविष्णवः ॥ ३ ॥ तीर्थकरस्तुतिप्रायान् , २७
Jainsducation
l
a Holi
For Private Personal Use Only
rebrary.org