________________
लो. प्र. ८४
Jain Education
| श्राद्धधर्मनिरूपकान् । कृत्वाऽऽर्थान् भरतो वेदान्, तेभ्योऽदात् पाठहेतवे ॥ ४ ॥ अथैतांश्चक्रिमान्यत्वात् मन्यते स्म जनोऽखिलः । दानं च पात्रबुद्ध्याऽदाद्द्रव्य वस्त्रगृहादिकम् ॥ ५ ॥ देवप्रतिष्ठोद्वाहादि, यद्धर्म्यं यच्च लौ केकम् । तत्तदेतान् पुरस्कृत्य गृहिकार्य जनोऽकरोत् ॥ ६ ॥ इत्यष्टौ पुरुषान् यावदादित्ययश आदिकान् । अभ वत् मान्यता तेषां भोजनं च नृपालये ॥ ७ ॥ तन्त्रादित्ययशाः कुर्वन्, षष्ठे मासि परीक्षणम् । चकार काकिणीरत्नाभावाचिह्नं सुवर्णजम् ॥ ८ ॥ महायशःप्रभृतयः केचिद्रूप्यमयं ततः । पट्टसूत्रमयं केचित् ततः सूत्रमयं परे ॥ ९ ॥ यज्ञोपवीतमेतेषां तद्यापि प्रवर्त्तते । त्रितन्तुकं पूर्वरूढ्या, तत्त्वशून्यात्मनामपि ॥ १० ॥ साधु| मार्गव्यवच्छेदादथ कालेन गच्छता । द्विजा मिथ्याविनोऽभूवन्, केऽप्यासन् श्रावका अपि ॥ ११ ॥ क्रमात् पर्वतसुलसपिप्पलादादिभिः कृताः । वेदा अनार्यास्ते यज्ञजी व हिंसादिदूषिताः ॥ १२ ॥
प्रभोरभूवंश्चतुरशीतिर्गणधरोत्तमाः । पुण्डरीकप्रभृतयो, गणास्तावन्त एव च ॥ १३ ॥ कल्पसूत्रे च प्रधमगणधर ऋषभसेन इत्यभिधीयते, पुण्डरीकस्यैव नामान्तरमित्यन्ये । खदीक्षिताश्च चतुरशीतिः साधुसहस्रकाः । ब्राह्मी सुन्दर्यादिसाध्वीलक्षास्तिस्रः प्रकीर्त्तिताः ॥ १४ ॥ श्रेयांसादिश्राद्धलक्षत्रयी पञ्चसहस्रयुक् । सुभद्रादिश्राविकाणां, पञ्च लक्षास्तथोपरि ॥ १५ ॥ चतुष्पञ्चाशत्सहस्राः केवलज्ञानिनां पुनः । स्युर्विंशतिः सहस्राणि लोकालोकावलोकिनाम् ॥ १६ ॥ सकलाक्षर संयोगविच्चतुर्दशपूर्विणाम् । चतुःसहस्री संयुक्ता, पञ्चाशैः सप्तभिः शतैः ॥ १७ ॥ अवधिज्ञानभाजां तु सहस्राणि नवाभवन्। शता वैक्रियलब्धीनां, पटू सह
For Private & Personal Use Only
१०
१४
jainelibrary.org