________________
प्रावर्तन्त ततो लोके, शबसत्कृतिसंस्क्रियाः ॥७८॥ एवं च-आदितस्तद्भवेऽष्टानां, निर्वृता मातरोऽहताम् ।। अष्टाष्टौ स्वर्गताः शेषास्तृतीयतुर्ययोः क्रमात् ॥ ७९ ॥ नाभिर्नागकुमारेऽगात्सप्ताष्टाष्टौ ततः क्रमात् । द्विती-1 यादिषु नाकेषु, त्रिष्वगुः पितरोऽर्हताम् ॥ ८० ॥ इति प्रवचनसारोद्धाराद्यभिप्रायः, जितशत्रुसुमित्रविजयो दीक्षितौ सिद्धौ इति तूत्तराध्ययनदीपिकायां, "जितशत्रुर्ययौ मुक्तिं, सुमित्रस्त्रिदिवं गतः।" इति योगशा-1 स्त्रवृत्ती तृप्तो न पुत्रैः सगर' इति श्लोकवृत्तौ, श्रीवीरमातापित्रोस्तु श्रीआचाराङ्गे द्वादशदेवलोकेऽपि गति-18 रुक्तेति 'ज्ञेयं।
शतानि पञ्च पुत्राणां, सप्त नमृशतानि च । भरतस्याद्यसमवसरणे प्राव्रजन प्रभोः॥ ८१॥ अष्टापदाद्री समवसते च श्रीजिनेऽन्यदा । भरतोऽढीकय भोज्यमनसा पञ्चभिः शतैः॥८२॥ राजपिण्डोऽभ्याइनभन यतिग्रहणोचितः । इत्युक्ते स्वामिना खिन्नो, भरतोऽथ हरिस्तदा ॥ ८३ ॥ पप्रच्छावग्रहं प्रोचे, भगवांस्तं च पञ्चधा। इन्द्रस्य चक्रिणो राज्ञो, गृहेशस्य सधर्मणः॥ ८४॥ बाध्यते पूर्वपूर्वोऽयमग्याग्येण यथोत्तरम । यथेन्द्रावग्रहश्चयवग्रहेणेह बाध्यते ॥८५॥ अथ शको विहरतां, श्रमणानामवग्रहम् । अनुजज्ञे ततस्तुष्टो, भरतोऽपि तथाऽकरोत् ॥८६॥ पप्रच्छ भरतोऽथेन्द्र, रूपं कीदृगकृत्रिमम् । भवतां? वर्णिकायै चाङ्गलीमेषोऽप्यदीहशत् ॥ ८७॥ अष्ठाहिकोत्सवं चक्रे, मुदितो भरतस्ततः। ध्वजोत्सवः प्रववृते, स एवेन्द्रमहोत्सवः। १ सामान्यतया सर्वकालमपेक्ष्य प्रवचनसारोद्धारोक्तं, आचारांगोक्तं योगशास्त्रोक्तं च विशेषेण, यद्वा भाव्युपचारेण योगार्थेन च समाधान
Jain Educat
onal
For Private Personal Use Only