________________
लोकप्रकाशे ३२ सर्गे
॥ ४९३ ॥
Jain Education
षभचरित्रयोस्तु ते बहव उक्ताः सन्तीति ज्ञेयं । पाणिभ्यां च गृहीत्वा तं प्रभुः पाणिपतद्ग्रहः । वार्षिकीं पारणां चक्रे, बिन्दुमप्यकिरन् भुवि ॥ ७० ॥ यतः - "माइज घडसहस्सा, अहवा माइज्ज सागरा सधे । जस्सेआरिस लद्धी, सो पाणिपडिग्गही होइ ॥ ७१ ॥ " पञ्च दिव्यान्यजायन्त, प्रससार यशो भुवि । श्रेयां सोपक्रमं पात्रदानं प्रावर्त्तत क्षितौ ॥ ७२ ॥ तथोक्तमावश्यक निर्युक्तौ - " संवच्छरेण लद्धा, भिक्खा उसण -लोगनाहेण । सेसेहिं बिअदिवसे, लद्धा उ पढमभिक्खाओ ॥ १ ॥ " अत्र यद्यपि - राधशुक्ल तृतीयायां, दानमासीद्यदक्षयम् । पर्वाक्षयतृतीयेति, तदद्यापि प्रवर्त्तते ॥ १ ॥ इति शत्रुञ्जयमाहात्म्यवचनात् चैत्रकृष्णाष्टम्या अक्षयतृतीयायां साधिकं वर्ष स्यात्तथापि किञ्चिदाधिक्यस्याविवक्षया वर्षमुक्तमिति संभाव्यंते, अत एव भक्तामरवृत्तावुक्तं - "साधिकं वर्षं चतसृषु दिक्षु बहल्यादिमण्डलानि विभुर्व्यवहरत् मुक्ताहारो मुनिभिक्षामूर्खमनुजवशात् " ॥ सहस्रमेकं वर्षाणां विजहार क्षिताविति । प्रमादकालस्तत्राहोरात्रं संकलितोऽभवत् ॥७३॥
शाखापुरे विनीतायाः, पुरिमतालसंज्ञके । उद्याने शकटमुखे, न्यग्रोधस्य तरोस्तले ॥ ७४ ॥ विहिताष्टमभक्तस्योत्पेदे केवलमुज्वलम् । फाल्गुने श्यामैकादश्यां पूर्वाह्णे ध्यानशुद्धितः ॥ ७५ ॥ तदा च मरुदेवाम्बा, साकं भरतचक्रिणा । गजारूढा प्रभुं नन्तुमागच्छन्ती शिवं ययौ ॥ ७६ ॥ एतस्यामवसर्पिण्यां, सिद्धोऽयं प्रथमोऽभवत् । अन्तर्मुहूर्त्तमात्रेण, प्रभोः केवललाभतः ॥ ७७ ॥ मरुदेवाशरीरं च देवैः सत्कृत्य संस्कृतम्
१ यद्यपि जात्यपेक्षया स्यादेकत्वं परमुपयोग एकस्यैव, तावदाहारस्यौचित्यात्, बहुघटोक्तिस्तु निमन्त्रणापेक्षया २ अभिवर्धितेऽप्याधिक्यात्
For Private & Personal Use Only
ऋषभस्य छानस्थ्या
दि
२०
२५
॥ ४९३ ॥ २७
ainelibrary.org