SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ वा. लोकप्रकाशे मूल्यं, साधुभत्या महाशयः । प्रतिपद्य स चारित्रं, संविनः प्रययौ शिवम् ॥ ४९ ॥ चतुर्भिस्सह मित्रैः स, ऋषभदेव३२ सर्गे || यतीभूय चिकित्सकः । देवोऽभूदच्युते तस्माच्युत्वा पञ्चापि ते सुराः ॥५०॥ विजये पुष्कलावत्यां, पुरी यास पूर्वभ: पुण्डरीकिणी । तत्राद्वज्रसेनस्य, समजायन्त नन्दनाः॥५१॥ तत्र वैद्यस्य जीवोऽभूद्वज्रनाभाभिधोऽग्रजः।। ॥४८९॥ बाहुः सुबाहुः पीठश्च, महापीठ इतीतरे ॥५२॥ उत्सृज्य सार्वभौमाद, वज्रनाभोऽनुजैः सह । उपादत्त परिव्रज्यामर्हतः पितुरन्तिके ॥५३॥ अध्यगीष्ट स पूर्वाणि, चतुर्दश परे पुनः । अङ्गान्येकादशाऽऽद्योऽत्र, तीर्थ-15 कृत्कर्मभागभूत् ॥ ५४॥ द्वितीयश्चान्नपानाद्यैर्भक्तिं कुर्वन्महात्मनाम् । चक्रिभोगफलं कर्मार्जयदार्जवपावनः 1॥५५॥ तात्तीयीकश्च साधूनामङ्गसंवाहनादिभिः। लोकोत्तरं बाहुबलफलं कर्म किलार्जयत् ॥५६॥ ज्येष्ठ प्रशंसामात्सर्योदयाचारित्रिणावपि । वेदमर्जयतः पीठमहापीठौ च योषिताम् ॥ ५७॥ ततः पश्चापि सर्वार्थसिद्धेऽभूवन सुधाभुजः। च्युत्वाऽऽदौ च ततो वज्रनाभजीवोऽभवजिनः ॥५८॥ मासान् गर्भ नव स्थित्वा, चतुर्भिरधिकान दिनैः । चैत्रस्य श्यामलाष्टम्यामजनिष्ट जिनेश्वरः ॥ ५९॥ गर्भे जन्मनि राज्याप्ती, दीक्षायां केवलोद्भवे । भं प्रभोरुत्तराषाढा राशिः स्याद्धनुराहयः॥६०॥ व्रतोद्वहनधुर्यत्वादादौ वृषभवीक्षणात् । स्वमेषु मात्रा वृषभाङ्कवाच्च वृषभाभिधा॥६१॥ वृषभः प्रथमो राजाऽदिमो भिक्षाचरोऽपि च । आद्योऽहन् केवली चेत्यभूवन् पञ्चाभिधाः प्रभोः॥ ३२॥ देशोनवर्षवयसि, प्रभौ हरिरुपागमत् । जीतमाद्याहतो वंशस्थापन ॥४८९॥ ज्ञानतो विदन् ॥६३ ॥ इक्षं शक्रकरे वीक्ष्य, प्रसारितकरे प्रभो । वंशमिक्ष्वाकुनामानं, स्थापयामास वासवः २७ Jain Education anal For Private Personel Use Only IYMainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy