________________
भवन्ति ते । अवश्यं तत्पदप्रायै, प्राक्कल्पितनिदानकाः ॥ ५९॥ अत एवातिगायन, भुक्त्वा भोगाननुत्तकारान् । प्रयान्ति नरकेष्वेव, ते व्रताप्रभविष्णवः ॥ ६०॥ बलदेवास्तु देवेभ्यः, सर्वेभ्योऽपि भवन्ति ते ।।
प्राग्भवे निर्निदानत्वादन्ते खीकृत्य संयमम् ॥ ६१ ॥ खर्ग यान्त्यथवा मुक्तिमेषां वैराग्यवासना । खिन्नानां जायते विष्णी, विपन्ने प्रष्टवान्धवे॥६२॥ युग्मम् । यत्तु श्रीमहानिशीथे पञ्चमाध्ययने कुवलयाचार्यप्रबन्धे कुवल-11 यप्रभाचार्यो मृत्वा व्यन्तरो बभूव १, ततः शूनाधिपो २, मृत्वा सप्तमपृथिव्यां ३ ततो मृगजातिः ४ ततो ५ महिष ५ स्ततो मनुष्य ६ स्ततो वासुदेव इति मनुष्यभवादनन्तरमागतस्य वासुदेवत्वमुक्तं तन्मतान्तरमिति | ज्ञेयं । एतौ च द्वौ विमात्रेयौ, भवतो भ्रातरौ मिथः । जगत्यनुत्तरस्नेही, हली ज्येष्ठो हरिलघुः ॥ ६३ ॥ एते जितत्रिखण्डाः स्युश्चक्रितोऽर्द्धसमृद्धयः । महीभृतां सहस्रश्च, सेव्याः षोडशभिस्सदा ॥ ६४ ॥ त्यक्तनिष्कारणक्रोधाः, सानुक्रोशा अमत्सराः। प्रकृत्यैव परगुणग्राहिणो गतचापलाः ॥६५॥ गम्भीरमधुरखल्पातापाः सदुचितस्मिताः। सत्यसंपूर्णवचनाः, शरणागतवत्सलाः॥६६॥ लक्षणानां शतेनाष्टाधिकेनाश्चितभूघनाः १० उत्कृष्टसत्त्वाः सङ्ग्रामशूराः प्राप्तजयाः सदा ॥६७॥ प्रचण्डाज्ञा अनलसाः, प्रतिपक्षासहिष्णवः । सितच्छत्रेण सततं, चामराभ्यां च शोभिताः॥ ६८॥ श्रीवत्सलाञ्छनाः पद्मनयनाः प्रियदर्शनाः। यश कीर्तिसु-1 | १ कादाचित्कं तदिति न विवक्षितं स्याद्, यद्वा न तत्रानन्तर्यनियमः, श्रीवीरविभुभवानामिव स्थूलगणनाया अपि संभवात् , एवं च न बाधा विधिवाक्यस्य ।
JainEducati
For Private
Personal Use Only
Sr.jainelibrary.org