SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३१ सर्गे चक्रिस्वरूपं ॥४८३॥ पदातीनां, कोट्यः षण्णवतिः स्मृताः । रत्नस्खर्णाद्याकराणां विंशतिः स्युः सहस्रकाः ॥ ४७ ॥ स्तोत्रे तु षोडश सहस्रा रत्नाकराणामुक्ताः सन्तीति । द्वासप्ततिः पुरवरसहस्राणि भवन्त्यथ । सहस्रा नवनवतिः, श्रुता द्रोण| मुखा अपि ॥ ४८ ॥ अष्टचत्वारिंशदेवं, पत्तनानां सहस्रकाः । कर्बटानां मडम्बानां सहस्रा जिन संमिताः ॥ ४९ ॥ बीपान्तराणां खेटानां, स्युः षोडश सहस्रकाः । भवन्ति कोटयस्तिस्रो, हलानामथ मन्त्रिणाम् ॥ ५० ॥ संवाहानां सहस्राणि चतुर्दश भवन्त्यथ । वेलाकुल सहस्राश्च पट्पञ्चाशत्प्रकीर्त्तिताः ॥ ५१ ॥ कोटयोऽष्टादशाश्वानां, महतां परिकीर्त्तिताः । अभ्रंलिहानेकवर्णध्वजानां दश कोटयः ॥ ५२ ॥ महाबन्दिवन्दिनां च चतुःषष्टिः सहस्रकाः । तथा गोकुलकोट्येका, भोज्यं कल्याणनामकम् ॥ ५३ ॥ अङ्गमर्दक संवाहिदभूवणधारिणाम् । षट्त्रिंशत्कोटयस्तिस्रो, लक्षा भोजनवेश्मनाम् ॥ ५४ ॥ आतोद्यधारिणां तिस्रो, लक्षा दीपकधारि|णाम् । पञ्चलक्षीत्यादि नाना, संपत्स्याञ्चक्रवर्त्तिनाम् ॥ ६५ ॥ इयं च चक्रवर्त्तिनां समृद्धिः कियती श्रीजम्बूदीपप्रज्ञप्तिसूत्रानुसारेण शेषा च चक्रिसमृद्धिगर्भितश्रीशान्तिनाथस्तोत्रानुसारेणेति ज्ञेयं । हारो मुक्तामणि - मयः, स्याच्चतुःषष्टियष्टिकः । महार्थोऽत्यन्तरुचिरः, सर्वेषामपि चक्रिणाम् ॥ १ ॥ यथाऽऽगममिति प्रोक्तं, खरूपं चक्रवर्त्तिनाम् । अथ तद् वासुदेवानां प्रोच्यते सीरिणामपि ॥ ५६ ॥ एतेऽपि प्राग्भवाचीर्णतपः संयम संवरैः । अर्जितोत्तमकर्माण, उत्पद्यन्ते सुधाशिषु ॥ ५७ ॥ तेभ्यश्युत्वोच्चगोत्रेषु, महर्द्धिकमहीभृताम् । कुलेषु ते प्रजायन्ते, न तु नीचाल्पसंपदाम् ॥ ५८ ॥ वैमानिकेभ्य एवात्र, वासुदेवा Jain Educationational For Private & Personal Use Only चक्रवर्त्तिनो विष्णोट स्वरूपं २० २५ ॥४८३ ॥ २८ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy