________________
लोकप्रकाशेश महानिधौ॥२०॥ इति सप्तमः॥खड्गाकुन्तादिशस्त्राणां, नानाऽऽवरणवर्मणाम् । उत्पा
, सद्व्यूहरचना- च निध३१ सर्गेदिका ॥२१॥ सामदानादिका दण्डनीतयो विविधाश्च याः । हाकाराद्याश्च ताः सर्वाः, प्रोक्ता माणवके निधौ चक्रिस्वरूपं ॥२२॥ताः स्युहाकार १ माकार २ धिक्काराः ३ परिभाषणम् ४।मण्डले बन्धनं ५ काराक्षेपणं ६ चाखण्डनम् ।
॥ २३ ॥ परिभाषणमाक्षेपान्मा गा इत्यादि शंसनम् । संरोध इङ्गिते क्षेत्रे, मण्डले बन्ध उच्यते ॥२४॥ तथोक्तं ॥४८२॥
स्थानाङ्गे-"सत्तविहा दण्डनीई पण्णत्ता, तं०-हकारे १ मक्कारे २ धिक्कारे ३ परिभासे ४ मंडलिबंधे ५ चारए ६||
छविच्छेद ७” इत्यष्टमः॥ सर्वोऽपि नाट्यकरणप्रकारो नाटकस्य च । अभिनेयप्रबन्धस्य, प्रकारा येऽप्यनेकशः M॥ २५॥ चतुर्विधस्य काव्यस्य, ताङ्गाणां च भूयसाम् । नानाविधानामुत्पत्तिः, ख्याता शङ्का महानिधी
॥ २६ ॥ काव्यचातुर्विध्यं चैव-धर्मार्थकाममोक्षाख्यं, पुरुषार्थचतुष्टयम् । काव्यं तत्प्रतिबद्धत्वा धैरुक्तं चतुर्विधम् ॥ २७ ॥ संस्कृतं प्राकृतं चापभ्रंशं संकीर्णकेति च । भाषाश्चतस्रस्तद्वद्धं, भवेत्काव्यं चतुर्विधम् ॥२८॥ तत्र संकृतप्राकृत प्रतीते ॥ अपभ्रंशो भवेत्तत्तद्देशेषु शुद्धभाषितम् । संकीर्णा सौरसेन्यादिर्भाषा प्रोक्ता विचक्षणः ॥२९॥ गद्यं पद्यं च गेयं च, चौर्ण चेत्यथवा भिदः । तत्र स्याद्गद्यमच्छंदोबद्धं बद्धं च तैः परम् ॥३०॥
गान्धर्वरीत्या यहृद्धं, गेयं गानोचितं हि तत् । चौर्ण भूरि वाहुलकगमाव्ययनिपातयुक् ॥ ३१ ॥ इति नवमः ॥1॥४८२॥ शवयोजनविस्तीर्णा, द्वादशयोजनायताः । उच्छ्रिता योजनान्यष्टावष्टचक्रप्रतिष्ठिताः ॥ ३२॥ सौवर्णा विविधै
रत्नैः, पूर्णा वैडूर्यरत्नजैः । कपाटैश्चारुरचनारमणीयैरलङ्कृताः ॥ ३३ ॥ निधिनामसमाख्यानां, पल्यायुष्कसुधा- २८
Jan Education
For Private Personal use only
A
inelibrary.org