SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे शकुक्षिरत्र वामो, दक्षिणकुक्ष्यावर्त्तस्य गर्हितत्वात्, अत्र कर्णनयनादिस्थानानां द्विसंख्याकत्वेऽपि जात्यपेक्षया अश्वरनं ३१ सर्गे द्वादशैव स्थानानि, स्थानभेदानुसारेण स्थानानि भेदा अपि द्वादशैवेति। तत्र कण्ठे स्थितोऽश्वानां, स्याद्देवमणि-1 तीरत्नं नव चक्रिवरूपं संज्ञकः । महालक्षणमावर्तः, केषांचित्पुण्यशालिनाम् ॥ ९३ ॥ इत्यश्वरत्नं ॥ स्त्रीरत्नं च भवेत्सर्वनारीवर्गशिरो-II निधयश्च मणिः । रूपलक्षणसंयुक्ता, मानोन्मानप्रमाणयुक् ॥ ९४ ॥ अवार्द्धष्णुरोमनखा, सदासंस्थितयौवना । आशु ॥४८१॥ स्पर्शमहिना च, सर्वरोगोपशान्तिकृत् ॥ ९५ ॥ बलवृद्धिकरी भोक्तुः, सर्वर्तुषु सुखावहा । शीतकाले भव-11 त्युष्णा, ग्रीष्मकाले च शीतला ॥ ९६ ॥ फुल्लाब्जाक्षी शशिमुखी, पीनस्तब्धोन्नतस्तनी । प्रशस्तजघना चारु-18 चरणा गजगामिनी ॥९७ ॥ सुस्मिता मधुरालापा, सुखरा प्रियदर्शना । हावभावविलासादिचतुरा खर्वधूपमा 8॥ ९८ ॥ इति स्त्रीरत्नं ॥ चतुर्दशैवं रत्नानि, चक्रिणां प्राज्यपुण्यतः । स्युः सहस्रेण यक्षाणां, सेवितानि पृथक् || पृथक् ॥ ९९॥ द्वौ सहस्रौ च यक्षाणां, चक्रभृदेहरक्षको । चतुर्दश च रत्नानां, सहस्राः षोडशेत्यमी ॥५०॥ | अथैवं सार्वभौमानां. भवन्ति निधयो नव । नैसर्पः १ पाण्डुकश्चैव २, पिङ्गलः ३ सर्वरत्नकः ४॥१॥ महापद्मश्च ५ कालश्च ६, महाकाल ७ स्तथाऽपरः। तथा माणवकः ८ शङ्क: ९, शाश्वता अक्षया अमी ॥२॥ पुस्तकानीह नित्यानि, सन्ति दिव्यानि तेषु च । आख्याताऽस्त्यखिला विश्वस्थितिरेकमिदं मतम् ॥ ३॥ मता- ॥४८॥ न्तरे तु तत्कल्पपुस्तकप्रतिपादिताः। साक्षात्प्रादुर्भवन्त्यर्थास्तेषु तेषु निधिविह ॥४॥ आकरग्रामनगरपत्तनानां निवेशनम् । मडम्बानां द्रोणमुखस्कन्धावाराहवेश्मनाम् ॥५॥ स्थापनाविधयः सर्वे, वास्तुशास्त्रेऽधुनाऽपि Jain Educatio n For Private & Personel Use Only Vhjainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy