________________
नालिका नाम घटिका, कार्या लोहमयी च सा । दाडिमीकुसुमाकारा, सत्तला वर्चुलाकृतिः॥४८॥1॥ केशास्त्रिवर्षजातायाः, करिण्याः पुच्छमूलजाः । ऋजुकृताः षण्णवतिर्मीलिताश्च परस्परम् ॥४९॥ विशन्ति यादृशे छिद्रे, तिष्ठन्ति च निरन्तराः । छिद्रं कार्य तादृगस्या, नालिकाया अधस्तले ॥५०॥
यद्वा द्विवर्षजातायाः, करिण्याः पुच्छमूलजाः । वालाः षण्णवतिः प्राप्ता, द्वैगुण्यं मान्ति यादृशे 6॥५१॥ यदा-चतुःखणेमाषजाता, शिलाका चतुरङ्गला । यादृशे विशति च्छिद्रे, कर्तव्यं तादृशं तकत ॥५२॥ अर्थतस्यां जलं धार्य, तौल्यमेयप्रमाणतः । ततः प्रसङ्गतो ब्रूमः, स्वरूपं तौल्यमेययोः ॥ ५३॥ तृणस्य मधुराख्यस्य, चतुर्भिस्तण्डुलैर्भवेत् । तौल्यतः सर्षपः श्वेतस्तैश्च षोडशभिः समम् ॥ ५४ ॥ धान्यमाषफलं ताभ्यां द्वाभ्यां गुजाफलं भवेत् । द्वाभ्यां गुंजाभ्यां च कर्ममाषः षोडशभिश्च तैः ॥ ५५ ॥ धरणापरपर्यायं, मानं गद्याणकाभिधम् । गद्याणकाभ्यां सार्द्धाभ्यां, कर्षः सुवर्णसंज्ञकः ॥५६॥ चतुःकर्ष पलं साढ़ेः, प्रस्थो द्वादशभिश्च तैः । तुला पलशतेनासां, विंशत्या भार ईरितः ॥५७॥ इति १० ज्योतिष्करण्डवृत्यभिप्रायः, लोके तु-तुल्या यवाभ्यां कथिताऽत्र गुञ्जा, वल्लस्त्रिगुञ्जो धरणं च तेऽष्टौ । गद्या
णकस्तद्वयमिन्द्रतुल्यैर्वल्लैस्तथैको घटकः प्रदिष्टः॥१॥ दशार्द्धगुञ्ज प्रवदन्ति माषं, माषाह्वयैः षोडशभिश्च I|कर्षम् । कश्चतुर्भिश्च पलं तुला ज्ञाः, कर्ष सुवर्णस्य सुवर्णसंज्ञम् ॥ २॥ पादोनगद्याणकतुल्यटकैर्दिसप्तसंख्यैः |
कथितोऽत्र सेरः। मणाभिधानः खयुगैश्च सेरैान्यादितौल्येषु तुरुष्कसंज्ञा ॥ ३ ॥ इति लीलावत्यां । तौल्य-16
Jain Educa
t ional
For Private Personel Use Only
Www.jainelibrary.org