SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे साए देवयाण" मित्यादि वार्द्धकिरत्नखरूपनिरूपणे। ऐशान्यां देवगृहं महानसं चापि कार्यमाग्नेय्याम् । नैऋत्यां पुरोहिता३१ सर्गे भाण्डोपस्करोऽर्थधान्यानि मारुत्याम् ॥३४॥ (आर्या)। दण्डः प्रकाशे प्रसादे, प्रासादकरसंख्यया । सान्धकारे पुनः दि रत्नानि कार्यो, मध्यप्रासादमानतः॥६५॥ इत्यादिवास्तुशास्त्रज्ञश्चक्रिरत्नं स वाद्धेकिः। मुहूर्त्तमात्रामुचयेत्, स्कन्धा-IST वारपुरादिकम् ॥६६॥ इति वार्द्धकिरत्नं ॥ भवेत्पुरोहितो रत्नं, कुर्वन् शान्तिकपौष्टिकम् । चतुर्दशानां विद्यानां ॥४८॥ पारदृश्वा सदाशचिः॥ ६७॥ अनेकगुणसंपूर्णः, कलावान् कुशलः कविः । विज्ञः शब्दादिशास्त्राणां, मन्त्रय प्रादिमर्मवित् ॥ ६८॥ इति पुरोहितरत्नं ॥ भवत्यथ गजो रत्नं, ससागया भूप्रतिष्ठितः। उत्तगो भद्रजातीय, ऐरावत इवापरः ॥ ६९ ॥ बलीयान् मांसलः शूरः, पटुर्वप्रादिभेदने । दृष्टमात्रोऽपि शत्रूणां, सैन्यशस्त्रादिद-18 हिपहृत् ॥ ६० ॥ शास्त्रोक्तैर्लक्षणैन्यौः, प्रशस्तैर्लक्षितः शुचिः । लक्ष्मीलीलागृहं रूपशाली सर्वसमृद्धिकृत 18॥ ७९ ॥ त्रिभिर्विशेषकं ॥ इति गजरत्नं । अश्वो रत्नं भवेच्चारुप्रकृतिविनयान्वितः । द्वात्रिंशदङ्गलोत्तुङ्गमूर्दाऽव-II स्थितयौवनः ॥७२॥ चतुरङ्गुलदीर्घोचैःस्तब्धकर्णश्च यौवनात् । पततो हि जरस्यश्वकौँ नारीकुचाविव ॥७३॥ विंशतिं चाङ्गुलान्यस्य, बाहा भवति दैर्ध्यतः। याहा त्वधः शिरोभागाजानुनोरुपरि स्थिता ॥७४॥ षोडशाङ्गुलज-२५ छोऽयं, चतुरङ्गुलजानुकः । तावदुचखुरोऽशीतिमङ्गुलान्येवमुच्छ्रितः ॥ ७५ ॥ एकन्यूनाङ्गुलशतपरिणाहो भव-IIMecon त्यसी । अष्टोत्तराङ्गलशतदीर्घश्च परिकीर्तितः ॥ ७६ ॥ तुङ्गत्वं स्यात्तुरगाणामाखुरात् श्रवणावधि । पृष्ठोदरस्य परिधिः, परिणाहो भवेदिह ॥ ७७॥ आपुच्छमूलमायामो, मुखादारभ्य कीर्तितः। भवत्यत्राङ्गलं मान NI RA Jain Educatio n al For Private 8 Personal Use Only jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy