________________
नभः ८॥ अग्निः पूषा १० ऽथ वितथो ११, गृहक्षत १२ यमौ १३ ततः॥५२॥ गन्धर्वो १४ भृङ्गराजश्च १५, मृगः १६ पितृगणस्तथा १७॥ दौवारिको १८ ऽथ सुग्रीवः १९, पुष्पदन्तौ २० जलाधिपः २१॥५३॥ असुरः २२ शोष २३ यक्ष्माणौ २४, रोगो २५ ऽहि २६ मुख्य २७ एव च । भ(खोल्वाट २८ सोम २९ गिरय ३० स्तथा बाह्येऽदिति ३१ दितिः ३२॥५४॥ आपा ३३ऽपवत्सा ३४ वीशाने, सावित्रः ३५सविता ३६ निगौ। इन्द्र ३७ इन्द्रजयो ३८ ऽन्यस्मिन् , वायौ रुद्रश्च ३९ रुद्रराट् ४० ॥५५॥ मध्ये ब्रह्मास्य ४१ चत्वारो, देवाः प्राच्यादि- ५ दिग्गताः । अर्यमाख्यो ४२ विवखांश्च ४३, मैत्रः ४४ पृथ्वीधरः४५ क्रमात् ॥५६॥ ईशकोणादितो बाह्ये, चरकी १ च विहारिका २। पूतना ३ पापा ४ राक्षस्यो, हेतुकाद्याश्च निष्पदाः ॥५७॥ चतुष्पष्टिपदे देवा, वास्तु ब्रह्मा चतुष्पदः । अर्यमाद्याश्चतुर्भागा, द्विद्वयंशा मध्यकोणगाः ॥५८॥ बहिःकोणेष्वर्द्धभागाः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, नवाद्यास्तु षट्पदाः ॥ ५९॥ द्विपदा मध्यकोणेऽष्टी, बाह्ये द्वात्रिंश-18 देकशः । शते ब्रह्माष्टसंख्यांशो, बाह्यकोणेषु सार्द्धकौ ॥६०॥ अर्यमाद्यास्तु वास्त्वंशाः, शेषाः स्युः पूर्ववा-१ स्तुवत् । हेमरत्नाक्षतायैस्तु, वास्तुक्षेत्राकृति लिखेत् ॥ ६१ ॥ अभ्यर्च्य पुष्पगन्धायैवलिं ध्याज्यमोदनम् ।। दद्यात्सुरेभ्यः सोंकारैर्नमोऽन्तै मभिः पृथक् ॥ ६२॥ वास्त्वारम्भे प्रवेशे च, श्रेयसे वास्तुपूजनम् । अकृते खामिनाशः स्यात्, तस्मात्पूज्यो हितार्थिभिः॥३३॥ इत्यादि कियदास्तुशास्त्रं श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रेऽपि संगृहीतं बोद्धव्यं । तथा च सूत्रं-"एगासीतिपदेसु सवेसु चेव वत्थूसु णेगगुणजाणए, पंडिए विहिण्णू पणयाली
Jain Educat
i onal
For Private & Personel Use Only
niw.jainelibrary.org