________________
Jain Education
शुभः ॥२६॥ गुरुशिष्यादिवत्तारा, वर्ज्याऽत्रापि विवेकिभिः । तृतीया पञ्चमी चापि, सप्तमी चापराः शुभाः ॥२७॥ तथोक्तं- “गणयेत्स्वामिनक्षत्राद्यावद्धिष्ण्यं गृहस्य च । नवभिस्तु हरेद्भागं, शेषं ताराः प्रकीर्त्तिताः ॥ १ ॥” शान्ता १ मनोरमा २ क्रूरा ३, विजया४ कलहोद्भवा ५। पद्मिनी ६ राक्षसी ७ वारा ८, आनंदा ९ चेति तारकाः ॥ २८ ॥ इति नक्षत्रं ॥ नक्षत्राऽष्टभिर्भक्ते, शेषाङ्केन व्ययो भवेत् । भागाप्राप्तावधाष्टाभिर्भाङ्क एव व्ययो भवेत् ॥ २९ ॥ स्यात्रिधाऽसौ च पैशाचो, राक्षसो यक्ष एव च । आयेन तुल्योऽभ्यधिको, न्यूनञ्चायाद्यथाकमम् ॥ ३० ॥ तथाह - " पैशाचस्तु समायः स्याद्राक्षसश्चाधिके व्यये । आयातूनतरो यक्षो, व्ययः श्रेष्ठोऽष्टधा त्वयम् ॥ ३१ ॥ शान्तः १ क्रूरः २ प्रद्योतश्च ३, श्रेया ४ नथ मनोरमः ५ । श्रीवत्सो ६ विभव ७ चैव, चिन्तात्मको ८ व्ययोऽष्टमः ॥ ३२ ॥ अत्र च - एकशेषे व्ययः शान्तो, द्विशेषे क्रूर इष्यते । एवं यावत् शून्यशेषे, भवेच्चिन्तात्मको व्ययः ॥ ३३ ॥ इति व्ययः ॥ व्ययाङ्केनाभीष्ट वेश्मना यश्चाक्षरसंख्यया । मुक्त क्षेत्रफले भक्ते, त्रिभिः शेषमिहांशकः ॥ ३४ ॥ इन्द्रांशः स्यादेकशेषे, द्विशेषे च यमांशकः । शून्यशेषे च राजांशोऽधमस्त यमांशकः ॥ ३५ ॥ इत्यंशकः ॥ तथा - वैशाखे श्रावणे मार्गे, पौषे फाल्गुन एव च । कुर्वीत वास्तुप्रारम्भं, न तु शेषेषु सप्तसु ॥ ३६ ॥ एते तूक्ताश्चन्द्रमासाः शुक्लप्रतिपदादिकाः । सौरमासांचैवमाहुः, सूर्यसंक्रान्तिचिह्नितान् ॥ ३७ ॥ धामारभेतोत्तरदक्षिणास्यं, तुलालिमेषर्षभभाजि भानौ । प्राकपश्चिमास्यं मृगकर्ककुम्भसिंहस्थिते व्यङ्गगते न किंचित् ॥ ३८ ॥ तुलालीत्याद्युक्तेऽपि पूर्वोक्तचन्द्रमासपञ्चक एव, न शेषमासे
tional
For Private & Personal Use Only
१०
१४
jainelibrary.org.