SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ कादीनां, भेदास्त्वेषामनेकशः॥९८ ॥ उक्तं च रत्नमालाभाष्ये-"वेश्मनामेकशालानां, शतं स्याचतुरुत्त-II रम् । द्विपञ्चाशद् द्विशालानां, त्रिशालानां द्विसप्ततिः ॥ ९९॥” नन्द्यावर्त वर्द्धमानं, खस्तिकं च तथा परम् ।। सर्वतोभद्रमित्याचा, स्यमैदा वेश्मनां शुभाः॥४०॥ तथाऽऽह वराह:-"नन्द्यावत्तेमलिन्दैः शाला कड्यादक्षिणान्तगतः। द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥१॥ द्वारोऽलिन्दान्तगतः प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः। तद्वच्च वर्धमाने द्वारं तु न दक्षिणं कार्यम् ॥२॥ अपरान्तगतोऽलिन्दः प्रागन्तगती तटत्थिती चान्यो । तवधिविधृतश्चान्यःप्रारद्वारं स्वस्तिकं च शुभम् ॥३॥अप्रतिषिद्धालिन्दं समन्तत भद्रम्। नृपविबुधसमूहानां, कार्य द्वारैश्चतुर्भिरपि ॥४॥(आर्याः)" तथा-वास्तुक्षेत्रोद्गतैर्वल्लीवृक्षैर्भूखातपूरितः । वेश्माभ्युदयिकं दुःखकृदा वेत्ति विचक्षणः॥५॥ आसन्नफलदा वास्तुप्ररूढा गर्भिणी लता । अनासन्नफला कन्या, वन्ध्या भवति निष्फला ॥६॥ वृक्षाः प्लक्षवटाश्वत्थोदुम्बराद्याः शुभाः स्मृताः । अप्रशस्ताः कण्टकिनो. रिपुचौरादिभीतिदाः॥७॥ तथाऽऽह वराह:-"शस्तीषधिद्रुमलतामधुरा सुगन्धा, लिग्धाऽसमानशषिरा च मही नृपाणाम् । अप्यध्वनि श्रमविनोदमुपागतानां, धत्ते श्रियं किमुत शाश्वतमन्दिरेषु?॥८॥" विज्ञो वास्तुष्वथायर्क्षव्ययांशादीन् विचारयेत् । अमीभिरनुकूलैर्यत्, स्यादभ्युदयकृद्गृहम् ॥ ९॥ विवक्षिते गृहक्षेत्रे, विस्तारो योऽङ्गुलात्मकः । दैयेणाङ्गुलरूपेण, गुण्यते जायतेऽथ यत् ॥१०॥ तत् स्यात् क्षेत्रफल तस्मिन्नष्टभक्तेऽधिकं च यत् । तदङ्कमानस्तत्रायस्तेषां नामक्रमस्त्वयम् ॥ ११ ॥ ध्वजो १ धूमो २ हरिः३ Jain Educ a tional For Private & Personal Use Only T ww.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy