________________
लोकप्रकाशे ३१ सर्गे
चक्रिस्वरूपं
॥४७७॥
Jain Educatio
“ध्रुवं १ धन्यं २ जयं ३ नन्दं ४, खरं ५ कान्तं ६ मनोहरम् ७ । सुमुखं ८ दुर्मुखं ९ क्रूरं १०, विपक्षं ११ धनदं १२ क्षयम् १३ ॥ ८५ ॥ आक्रन्दं १४ विपुलं १५ चैव, विजयं १६ चेति षोडश । संप्रत्यमीषां पस्त्यानां, प्रस्तारः प्रतिपाद्यते ॥ ८६ ॥ लघुर्भवेत्सरलया, वक्रया रेखया गुरुः । प्रस्ताररचनार्थिभिः कर्त्तव्या वृत्तजातिवत् ॥८७॥ तत्रायमाम्नाय :- गुरोरघो लघून्यस्येत्, पृष्ठे त्वस्य पुनर्गुरून् । अग्रतस्तूर्ध्ववद्दद्याद्, यावत्सर्वलघुर्भवेत् ॥ ८८ ॥ चत्वारो गुरवः स्थाप्या, आयपङ्कौ ततः परम् । शेषासु पङ्क्तिषु स्थाप्यो, लघुरायगुरोरधः ॥ ८९ ॥ अग्रे तूर्ध्वपतिसमं रिक्त स्थाने तु दीयते । गुरुरेवं कृते भङ्गोऽन्तिमः सर्वलघुर्भवेत् ॥ ९० ॥ अथ | प्रकृतं - प्रतिशालाद्यलिन्दाख्या, दिकू स्याल्लघूपलक्षिता । गुरूद्दिष्टाऽनावृता स्यात्ताश्चतस्रो यथाक्रमम् ॥ ९९ ॥ तत्र स्यात्प्रथमे भङ्गे, चतुर्भिर्गुरुभिर्गृहम् । एकोऽपवरकोऽलिन्दवर्जितः स चतुर्दिशम् ॥ ९२ ॥ ध्रुवसंज्ञं गृहं तत्स्याद्वन्यं प्राच्यामलिन्दयुक् । यस्यां दिशि गृहद्वारं, सा च प्राची भवेदिह ॥ ९३ ॥ तथोक्तं विवेकविलासे"पूर्वादिर्दिग विनिर्देश्या, गृहद्वारव्यपेक्षया । भास्करोदयदि पूर्वा, न विज्ञेया यथा क्षुते ॥ ९४ ॥ ॥" दक्षि णस्यामलिन्दः स्याद्यत्र तज्जयसंज्ञकम् । एवं स्युः षोडशे भने, चतुर्द्दिशमलिन्दकाः ॥ ९५ ॥ वास्तुशास्त्रे फलं चैषामेवमाहुः - " स्थैर्य १ धनं २ जयं ३ पुत्रान् ४, दारिद्र्यं ५ सर्वसंपदः ६ । मनोह्लादः ७ श्रियो ८ युद्धं ९, वैषम्यं १० बान्धवा ११ धनम् १२ ॥ ९६ ॥ क्षयश्च १३ मृत्यु १४ रारोग्यं १५, सर्वसंपदिति १६ क्रमात् । ध्रुवादीनां फलं ज्ञेयं, सान्वर्थाख्यान्यमून्यतः ॥ ९७ ॥ इयं षोडशभङ्गीह, दिग्मात्रार्थं प्रदर्शिता । एकापवर
tional
For Private & Personal Use Only
पञ्चेन्द्रिय
रत्नानि
२०
२५ ॥४७७॥
२८
w.jainelibrary.org