________________
लोकप्रकाशे
३१ सर्गे चक्रस्वरूपं
॥ ४७६ ॥
Jain Education
त्सर्वतः समाः ॥ ५८ ॥ अयं भावः - विष्कम्भायामयोनत्र, विशेषः कोऽपि विद्यते । षण्णामपि तलानां तच्चतुरङ्गुलमानता ॥ ५९ ॥ तथोक्तं जम्बूद्रीपप्रज्ञप्तिसूत्रे - "तं चउरंगुलप्पमाणमित्त" मित्यादि, अनुयोगद्वार| सूत्रे तु यदस्य काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गुलप्रमितोक्ता तन्मतान्तरं तत्सूत्रं प्राग् लिखितमिति ज्ञेयं । जङ्गमादिबहुविधविषापहरणक्षमम् । तादृग्जातीयगाङ्गेय निष्पन्नत्वाद्भवेदिदम् ॥ ६० ॥ तदानीं सर्वमानानां तत्प्रामाण्यप्रवर्त्तकम् । अनेनैवाङ्कितानि स्युस्तानि प्रत्यायकानि यत् ॥ ६१ ॥ यथाऽधुनाऽध्याप्तक्लृप्तनिर्णयाङ्कं प्रतीतिकृत् । कुडवादि भवेन्मानं, व्यवहारप्रवर्त्तकम् ॥६२॥ युग्मम् । खटीखण्डादिवच्चैतद्भित्यादौ मण्डलादिकृत् । स्थिरोद्योतं करोत्येतन्मण्डलैर्गुहयोस्तयोः ॥ ६३ ॥ इति काकिणीरत्नं । इति ससैकेन्द्रियरत्नानि ॥
अथ सेनापतिरत्नं भवेत्प्रौढपराक्रमः । हस्त्यादिचक्रिसैन्यानां स्वातन्त्र्येण प्रवर्त्तकः ॥ ६४ ॥ समग्र भरतव्याप्तयशोरा शिर्महाबलः । स्वभावतः सदोदात्तस्तेजस्वी सात्त्विकः शुचिः ॥ ६५ ॥ यवनादिलिपौ दक्षो, म्लेच्छभाषाविशारदः । ततो म्लेच्छप्रभृतिषु, सामदानाद्युपायकृत् ॥ ६६ ॥ विचारपूर्वकाभाषी, यथावसरवाक्यवित् । गम्भीरमधुरालापो, नीतिशास्त्रार्थकोविदः ॥ ६७ ॥ जागरूको दीर्घदर्शी, सर्वशस्त्रकृतश्रमः । ज्ञातयुद्धविधिश्चक्रव्यूहा ग्रूहविशेषवित् ॥ ६८ ॥ रिपुमित्रगणस्यापि दम्भादम्भादिभाववित् । प्रत्युत्पन्नमतिधरोऽमूढः कार्यशतेष्वपि ॥ ६९ ॥ खामिभक्तः प्रजाप्रेष्ठः, प्रसन्ननयनाननः । दुर्दर्शनो द्विषां वीररसावेशे भयङ्करः ॥ ७० ॥ लचादिलो भानाकृष्टः, स्वामिकायैकसाधकः | सल्लक्षणः कृतज्ञश्च दयालुर्विनयी
For Private & Personal Use Only
सप्तै केन्द्रिय
रत्नानि
१५
२०
२५
॥ ४७६ ॥
२७
Jainelibrary.org