SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ लोकप्रकारे ३१ सर्गे चक्रिवरूपं ॥४७१॥ जयोत्सुकम् ॥२६॥ अत्र चम्बूद्वीपप्रज्ञप्तिवृत्तिः-यच्चक्री ऋषभकूटतः प्रत्यावृत्तो न गङ्गां साधयामास तद्वैता षट्खण्डव्यवर्ति विद्याधराणामनात्मसात्करणेन परिपूर्णोत्तरखण्डस्यासाधितत्वात्कथं गङ्गानिष्कुटसाधनायोपक्रमत विजयः इत्यवसेयं । निवेश्य कटकं गङ्गादेव्याश्च भवनान्तिके । सिंधुवत्साधयत्येष, तां नतां निहितोपदाम् ॥ २७॥ यच्चात्र भरतचक्रिणो गङ्गादेवीभोगेन वर्षसहस्रातिवाहनं श्रूयते तज्जम्बूद्वीपप्रज्ञप्तिसूत्रे चूर्णी चानुक्तमपि श्रीऋषभचरित्रे प्रोक्तमस्तीति 'ज्ञेयं । तस्या अप्युत्सवे पूर्णे, चक्ररत्नं ततः पुनः । गङ्गापश्चिमकूलेन, दक्षिणस्यां प्रतिष्ठते ॥ २८॥ मात्खण्डप्रपाताया, गुहाया द्वारसन्निधौ । उपेत्य चक्रभृत्तत्र, स्कन्धावारं निवेशयेत् |॥ २९ ॥ कृताष्टमतपाश्चित्ते, नक्तमालं गुहाधिपम् । चिन्तयेत्सोऽप्युपैत्येनं, सोपदः कृतमालवत् ॥३०॥ ततस्तस्योत्सवे पूर्णे, जिगीषुश्चक्रवर्त्यथ । समादिशति सेनान्ये, गङ्गानिष्कुटसाधनम् ॥ ३१॥ गङ्गा प्रत्यग् वहत्यस्य, प्राच्यां लवणतोयधिः। वैतात्यहिमवन्तौ च, दक्षिणोत्तरयोर्दिशोः॥ ३२ ॥ चतुर्भिः कृतसीमापि, | गङ्गया मध्यखण्डतः । पृथक्कृतं विभज्येति, गङ्गानिष्कुटमुच्यते ॥ ३३ ॥ सोऽपि गङ्गामथोत्तीय, चर्मरलेन सिन्धुवत् । म्लेच्छानिर्जित्य तत्राज्ञां, प्रवर्तयति चक्रिणः ॥ ३४॥ चरितार्थो गृहीत्वा तत्प्राभृतान्यर्यमद्युतिः।। नत्वा चक्रिक्रमी वक्ति, तजयं निहितोपदः॥३५॥ विसृष्टश्चक्रिणाऽप्येष, भूरिसत्कारपूर्वकम् । खावासे विहि ॥४७॥ तस्नानभोजनो रमते सुखम् ॥ ३६॥ चक्री वक्त्यन्यदाऽऽकार्य, द्वारं भो पृतनापते ! । दयोंः खण्डप्रपाताया, १ सर्वचक्रिणां सर्वभरतानां च तथानियमाभावः, सूत्रेऽनुक्तमपि आवश्यकवृत्त्यादावुक्तमिति भरतचरित्रे तथोक्तमिति । Jan Education a l For Private Personel Use Only R hinelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy