________________
औत्तराहं प्रकाशय ॥ ३७॥ तमिस्रायाम्यदिग्द्वारोद्घाटने यो विधिः कृतः। तेनैव विधिना द्वारमुदघाटयति सोऽप्यदः ॥ ३८॥ तेनैव विधिना चक्री, विशत्यस्यां चमूवृतः। आत्मा कर्मावृतो मातुः, कुक्षाविव शि (भ)वाप्तये ॥ ३९॥ मण्डलान्यालिखन् भित्त्योनद्यावुत्तीर्य ते उभे । निर्याति याम्यद्वारेणोदघाटिताररिणा खयम् ॥ ४० ॥ ननु च-तमिस्रया प्रविशति, विनिर्गच्छति चक्रभृत् । खण्डप्रपातया तत्र, किं कारणमिहोच्यते ॥४१॥ एवं दिग्विजयः सृष्ट्या, कृतः स्याद्यच्च शोभनम् । कार्य तत्क्रियते सृष्ट्या, सूदक स्यात्तथा च तत् ॥ ४२ ॥ तत्पूर्वोक्तक्रमेणैवोपक्रमन्ते जयाय ते । प्रवर्तयेत्तानेवं हि, चक्रं तन्मार्गदेशकम् ॥४३॥ स्कन्धावारं निवेश्याथ, गङ्गायाः पश्चिमे तटे । अष्टमं कुरुते चक्री, निधानानि नव स्मरन् ॥४४॥ अथाष्टमपरीपाके, निधीनामधिदेवताः । प्रत्यक्षीभूय शंसन्ति, नत्वैवं चक्रवर्तिनम् ॥ ४५ ॥ भवता भूरिभाग्येन, वयं खामिन् ! वशीकृताः। भृत्यानस्मान्निधींश्चैतान्नवापि खीकुरु प्रभो!॥ ४६॥ यथेच्छमुपयुक्ष्वास्त्वदायत्तानथ प्रभो!। खैरं नियोजयामांश्च, किङ्करान्निधिरक्षकान् ॥ ४७॥ वशीकृतनिधिश्चक्री, ततः पूर्णीकृताष्टमः । लातभु निधानानां, विधत्तेऽष्टाहिकोत्सवम् ॥४८॥ कदाचिदथ सेनान्यमायाज्ञपयत्यसौ । अपाच्यभरतार्द्धस्थग निष्कुटसाधनम् ॥४९॥ प्राच्यपाच्योः समुद्राभ्यां, प्रतीच्यामथ गङ्गया। वैतादयेनोत्तरस्यां तनिष्कुट विहितावधि ॥५०॥ सोऽप्युत्तीर्य तथा गङ्गां, म्लेच्छानिर्जित्य पूर्ववत् । उपात्तप्राभृतः सर्व, निवेदयति चक्रिणः। ॥५१॥ एवं साधितषट्खण्डे, कृतकार्येऽथ चक्रिणि । स्वराजधान्यभिमुखं, वलते चक्रमुत्सवैः ॥५२॥ तत
Jain Education
a
l
For Private Personel Use Only
jainelibrary.org