SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे सर्वज्रभृत्रिदशैरिव । प्रेरयंस्तुरगान रथ्यान् , रहसा वायुजित्वरान् ॥ २॥ हिमवद्भूभृतो भित्ति, रथाग्रेणा-पखण्ड३१ सर्गेतिरंहसा । बिस्ताडयित्वा तुरगान्निगृह्णाति स कोविदः ॥ ३॥ प्राग्वन्नामाङ्कितं वाणं, धनुष्यारोप्य निर्भरम् ।। विजयः चक्रिवरूपं मुश्चत्याकर्णमाकृष्योन्नतदृष्टिविहायसि ॥४॥ उत्पत्य योजनानि द्वाससतिं स शरः स्फुरन् । हिमवगिरिदेवस्य, पुरः पतति दूतवत् ॥ ५॥ तं दृष्ट्वा सोऽपि रुष्टः प्राक्, पश्यन्नामाथ चक्रिणः । प्रीत्या प्राभृतमादाय, राजेन्द्रमु॥४७॥ पतिष्ठते ॥ ६॥ वक्त्येवं सकलं क्षेलं, त्वयेदं तरसा जितम् । त्वत्सेवकोऽस्म्यहं देवोदीच्यपर्यन्तरक्षकः ॥७॥ सर्वोषधीस्तथा कल्पद्रुमपुष्पस्रजोऽभूताः। हिमवद्विारिकुञ्जोत्थं, चन्दनं तदहदाम्बु च ॥८॥ उपादायोपदां तस्येत्यादिकां भूपभूपतिः । तं सत्कृत्य विसृज्याथ, व्यावतयति वाजिनः॥९॥ अशेषदिक्तटव्याप्तजयतूर्यब्रजध्वनिः । उपत्यूषभकूटादि, चक्री शक्र इवर्द्धिमान् ॥ १०॥ त्रिः स्पृष्ट्वा तं रथाओण, पौरस्त्ये कटकेऽस्य च । रत्नेन काकिणीनाम्ना, निजं नाम लिखत्ययम् ॥ ११॥ तचैवं-"ओसप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भाए । अहमंसि चक्कवट्टी भरहो इअ नामधिजेणं ॥१२॥ अहमंसि पढमराया अहं च भरहाहिवो णरवरिंदो। त्थि महं पडिसत्तू जिअं मए भारहं वासं ॥ १३॥” रीत्याऽनया यथाक्षेत्रं, यथाकालं यथाऽऽयम् । नामले खनमाभाव्यं, सर्वेषामपि चक्रिणाम् ॥ १४॥ ततो निवृत्य कटकमुपेत्य कृतपारणः। हिमवदिरिदेवस्य, विध ॥४७०॥ तेऽष्टाहिकोत्सवम् ॥१५॥ महोत्सवे समाप्तेऽस्मिन् , व्याघुट्येतः प्रवर्त्तते। वैताब्याभिमुखं चक्रं, याम्यदिग्गामि-19 IS नाऽध्वना ॥१६॥ वैताढ्यस्योदग्नितम्बे, निवेशितचमूस्ततः । जेतुं विद्याधराधीशान्, पूर्ववत्कुरुतेऽष्टमम् ॥१७॥ तस्पेत्यादिकाय कल्पद्रुमपुष्पन्न जोडी त्वयेदं तरसा जितम्रालयमाथ चक्रिणः । मीत्या Jain Education a l For Private Personel Use Only NMainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy