SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ न दुःख पञ्चभिः सह ॥ ८६॥ पराजयोऽपि शोभाय, महता विद्विषा युधि । भवेज्जयोऽपि लज्जाये, हीनाना युधि भूभृताम् ॥ ८७ ॥ या विधिप्रापितोन्नत्यै, स्पर्धा खस्यैव सा हिता । निर्दन्ताः स्युर्गजा एव, खनन्तः स्पर्धया गिरीन् ॥ ८८॥ अथैषामुपरोधेन, तह्या नाकिनोऽपि चेत् । कुर्वन्त्युपद्रवं चक्रिसैन्येऽकालाम्बुदादिकम् ॥ ८९॥ तदा विज्ञाय तान् शीघ्रं, चक्रभृत्सेवकाः सुराः। मृगानिव त्रासयन्ति, तत्कृतोपद्वैः सह ॥१०॥ अनन्यगतयस्तेऽथ, मध्ये कृत्वाऽऽप्तपूरुषान् । नताश्चमूपतिं तेन, नीयन्ते चक्रिणोऽन्तिके ॥ ११ ॥ ढोकयित्वा प्राभृतानि, नत्वा विज्ञपयन्त्यदः। प्रभो! दृष्टोऽनुभावस्ते, वयं स्मः सेवकास्तव ॥ ९२॥ अज्ञानात्प्रातिकल्यं च, यदस्माभिः कृतं त्वया । कृपामाधाय सह्यं तत्, शरणागतवत्सल ! ॥९॥ चक्रवत्यपि सत्कृत्य, स्निग्धगीः सान्त्वयत्यमून् । सुखं वसन्तु निका, मदाज्ञावशवतिनः॥९४॥ सेनापतिमथाहूय, चक्रभृद्विनयानतम् । आदिशत्युत्तरार्द्धस्थसिन्धुनिष्कुटसाधनम् ॥९५॥ अस्य प्राच्यां नदी सिन्धुरुदीच्यां हिमवान् गिरिः। दक्षिणस्यां च वैताख्यः, प्रतीच्यां लवणाम्बुधिः॥९६॥ अथ निर्जित्य तान् म्लेच्छानादाय प्राभृतानि च । सार्वभौम नमत्याशु, पूर्ववत्पृतनापतिः ॥ ९७ ॥ अथान्यदा चक्ररत्नं, ततश्चरति सोत्सवम् । कनिष्ठहिमवच्छैलाभिमुख चक्रिणाऽन्वितम् ॥९८॥ प्रथमं च प्रयातीदमैशानीगामिनाऽध्वना । यियासोहिमवन्मध्यमृजुरध्वाऽयमेव यत् १॥ ९९ ॥ अन्तर्गतान वशीकुर्वन् , देशग्रामपुराधिपान् । प्रयाणैर्योजनान्तैः स, प्राप्नोत्युपहिमाचलम् ॥ २० ॥ निवेश्य कटकं तत्र, पूर्ववद्विहिताष्टमः । प्रातस्तुर्येऽहि सन्नह्यारूढः सांग्रामिकं रथम् ॥१॥ अनुयातो नृपः १४ Jain Education ine m al For Private & Personel Use Only M alinelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy