________________
|| दिननि?षाटोपकम्पितकातरम् ॥५५॥ करालकवचास्त्रालिभीषणं भटकोटिभिः । दर्शनीयं च भूपालैः, सुरिव | महर्द्धिकैः ॥५६॥ अगण्यं चक्रिणः सैन्यं, निर्गच्छत्कन्दरोदरात् । जानन्ति म्लेच्छभूपाला, नष्टैः पर्यन्तवासिभिः ॥ ५७ ॥ चतुर्भिः कलापकं ॥ ततः सन्नह्य ते सर्वे, संभूय रणकर्मठाः । युध्यन्ते चक्रिसैन्येन, दत्तदै. न्येन विद्विषाम् ॥५८॥ खङ्गाग्रच्छिन्नमत्तेभगलद्रुधिरपिच्छिलम् । शिरोभिः स्यान्मिथश्छिन्नः, स्थपुटं तत्र भूतलम् ॥ ५९॥ तत्र शत्रुशराश्लेषपरावृत्ताः शरा निजम् । यान्त्याश्रयं सजातीयातिथ्यं कर्तुमिवोद्यताः ॥ ६०॥ भटाः केचिच्छरशतैर्भान्त्यापिच्छं वपुर्गतैः । उत्पन्नपक्षाः स्वर्गन्तुमिव संख्यमुखे हताः ॥ ६१॥ केचिनिष्पिष्टरदनच्छदा हस्ताग्रवर्तिभिः । भटाः खड्डैर्विराजन्ते, मूर्त्ता वीररसा इव ॥ ६२॥ केचिद् घातशतोदिन्नरन्त्रकैः कण्ठवर्तिभिः । विभान्ति वरणस्रग्भिरिव युद्धे जयश्रियाः ॥ ६३ ॥ कुट्टयन्ति द्विषां केचिन्मौलीन कुद्दालपाणयः। निरङ्कशाः काननस्थसहकारानिवाध्वगाः॥६४॥ केचिच कन्दुकक्रीडोकटा इव महाभटाः। निलोठयन्ति भूपीठे, खड्गारिमस्तकान् ॥६५॥ अन्ये च रिपुकुम्भीन्द्रानारोह हतद्विषः । सोपानीकृततद्दन्तमुशलाः कुशलाशयाः॥६६॥घनामपि द्विषत्सेना, भिन्दन्ते केचिदायुधैः । शृङ्गैः | शण्ढा मदोन्मत्ता, निम्नगायास्तटीमिव ॥६७॥ महिषा इवगाहन्ते, केचित्संग्रामपल्वलम् । आहत्य द्विण्मुखानानि, पृथ्वी पङ्किलयन्ति च ॥६८॥ जातायां तत्र रुधिरापगायां भटमौलयः। पद्मायन्ते तटायन्ते, मत्तमत्तेभपतयः ॥ ६९ ॥ चलन्मत्स्यकुलायन्ते, तरन्तः पतिताः शराः। खगायन्ते नभःस्थाश्च, भटमुक्ताः शरोत्कराः ॥७॥
Jain Education translama
For Private Personel Use Only
hinelibrary.org