SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाश सोऽनागमिक इव लक्ष्यते, इत्यावश्यकटिप्पनके । सोत्साहः कृतकार्योऽथ, चक्रभृचरणान्तिके । एत्य विज्ञपय- पद्खण्ड म त्येवं, सेनानी रचिताञ्जलिः ॥ ४३ ॥ वच्मि खामिन्नभीष्टं ते, तमिस्रोद्घाटिता गुहा । उदीच्यभरतार्द्धस्य, । विजयः चक्रिखरूपं मार्गोऽयं सुखदोऽस्तु वः॥४४॥ श्रुत्वेति मुदितश्चक्री, सत्कृत्य पृतनापतिम् । प्रस्थानं कुरुते सद्यः, सन्नद्धाशे षसैनिकः॥४५॥ कुञ्जरं पर्वतप्रौढमारूढो मघवानिव । वज्रोपमां दधद्धेममृणिं दिकपसरघृणिम्॥४६॥ याम्ये॥४६८॥ भकुम्भन्यस्तेन, मणिरत्नेन शोभितः। गुहां विशति चक्रीशा, शशी घनघटामिव ॥४७॥ मणिरत्नं च तद्भाति, कुम्भिकुम्भस्थले स्थितम् । रवेर्विम्वमिव ध्वान्तध्वंसि पूर्वाद्रिमूर्द्धनि ॥४८॥ तेन प्रकाशिताध्वाऽसौ, द्वादश- २० योजनावधि । कुर्याद्भित्योर्मण्डलानि, काकिण्यारत्नमुख्यया॥४९॥ अवस्थितप्रकाशानि, स्थिरमार्तण्डपतिवत्। पान्थानां संचरिष्णूनामुपकुर्वन्ति तानि च ॥५०॥ मण्डलानां स्थितिसंख्यादिस्वरूपं च क्षेत्रलोके वैताया-18 धिकारे प्रोक्तमस्तीति ततो ज्ञेयम् ॥ एकोनपञ्चाशन्मानमण्डलैस्तैर्मतान्तरे । अष्टानवत्या स्यान्नित्यमध्याहूं तद्नुहो: दरम्॥५१॥ अथ वार्द्ध किरत्नेन, सद्यः सजितपद्यया।नद्यावुत्तीर्य निर्मग्रजलोन्मग्नजलाभिधे ॥५२॥ यावद्दया १६८॥ औत्तराहं, बारं गच्छति चक्रभृत् । तावत्कपाटौ तत्रत्यौ, खयमेवापसर्पतः ॥ ५३॥ हयहेषारवाकीर्ण, गज-। गर्जारवोर्जितम् । स्फुरद्रथघटत्काररुद्धधुतभूतलम् ॥ ५४॥ छन्नाशेषनभोमार्ग, पताकाकेतुकोटिभिः। रणवा १ अनगामिकमेतदिति तात्पर्य, तेन गुहोद्घटनेन तत्रत्यवातजनितोपद्रवरक्षणायापसरणेऽपि न क्षतिः, निषेधस्तु तदुद्घटनशब्दभीत्या नापरणमिति ज्ञापनाय । Jain Education For Private & Personel Use Only Mainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy