________________
Jain Educ
रमते खैरं, गीतसंगीतकादिभिः ॥ २७ ॥ अथान्यदा कदाचित्तं, चक्रीत्याकार्य शंसति । वत्स ! गच्छ तमिखाया, उद्घाटय कपाटकौ ॥ २८ ॥ प्रमाणमाज्ञेत्यानम्य, स्वमन्दिरमुपेत्य च । कुर्यात्पौषधशालायां, साष्टमं पौषध त्रयम् ॥ २९ ॥ आराध्य विधिनैवं च कृतमालं गुहाधिपम् । दिने तुर्ये परिहितशुद्ध नेपथ्यभूषणः ||३०|| आन्तपूजोपकरणोऽन्वीयमानो नृपादिभिः । दासीदासैश्च विविधपूजोपस्करपाणिभिः ॥ ३१ ॥ एत्य दर्यास्तमिस्रायाः, कपाटौ याम्यदिग्गतौ । प्रसृज्य लोमहस्तेनाभ्युक्षति प्रवरोदकैः ॥ ३२ ॥ चन्दनैश्चारुकर्पूरकस्तूर्यादिविमिश्रितैः । पूजयत्यम्बरैर्नानाविधैश्च सुमदामभिः ॥ ३३ ॥ धूपाधानमुपादाय, धूपमुत्क्षिपति खयम् । पञ्चवर्णप्रसूनानां, निकरं रचयेत्पुरः ॥ ३४ ॥ मङ्गलान्यालिखत्यष्टौ पुरो रजततण्डुलैः । पञ्चाङ्गस्पृष्टभूपीठस्तौ कपाटी नमत्यसौ ॥ ३५ ॥ प्रयुज्योपायमित्याद्यं प्रयुयुक्षुरिवान्तिमम् । उदस्यति करेणोच्चैर्दण्डरनं चमूपतिः ॥ ३६ ॥ केवलं मार्दवोपेतो, मृद्यतेऽङ्गी मृदादिवत् । काठिन्यवांश्च दूरेण त्यज्यते दृषदादिवत् ॥ ३७ ॥ मृदुत्वकठिनत्वाभ्यां संगताभ्यां तु संगतः । गौरवं लभते लोके, जनो हीराङ्कुरादिवत् ॥ ३८ ॥ सामादिषु ततः श्रेष्ठा - बुपायावादिमान्तिमौ । न मध्यमौ तु कातर्यादित्यादि विमृशन्निव ॥ ३९ ॥ दृढघाताय सप्ताष्टावपसृत्य पदानि सः । त्रिस्ताडयति दण्डेन, बाढशब्दमधाररीम् ॥ ४० ॥ कृताक्रन्दाविव क्रौञ्चारवदम्भेन तावथ । विघट्य पृथुवेगेन, तस्थतुः खखतोड्डुके ॥ ४१ ॥ द्वयोः संहतयोः सिद्धिर्न स्यात्कार्यविरोधिनोः । इतीव भेदनीतिज्ञः, स कपाटौ व्ययोजयत् ॥ ४२ ॥ यश्चात्र द्वादश योजनानि तुरगारूढः सेनापतिः शीघ्रमपसरतीत्यादिप्रवादः
For Private & Personal Use Only
emational
१०
१४
www.jainelibrary.org