________________
मोक्षं विनैव स्युरनुकूलाचलासनाः ॥ ९६ ॥ कुम्भानां रत्नचित्राणामष्टोत्तरसहस्रकम् । नानामणिखर्णरत्न चित्रं भद्रासनद्वयम् ॥ ९७ ॥ कटकत्रुटितादीनि भूषणान्यपराण्यपि । चक्रीत्यादिकमादत्ते, सिन्धुदेव्योपदीकृतम् ॥ ९८ ॥ अहं त्वद्देशवास्तव्या, तवास्म्याज्ञतिकिङ्करी । इत्युक्त्वा प्रणिपत्यास्यां, गतायां सोऽत्ति पूर्ववत् ॥ ९९ ॥ अष्टाहिकोत्सवान्तेऽस्या, ऐशानीगामिनाऽध्वना । वैताढ्यकटकाभ्यर्णमेति चक्रानुगोऽथ सः ॥ १०० ॥ सिन्धुदेवीभवनतो, जेतुं वैताढ्यनिर्जरम् । वैताख्यकूटगमने, ऋजुर्मार्गोऽयमेव हि ॥ १ ॥ कटके दाक्षिणात्येऽस्य, कटके स्थापितेऽमुना । अष्टमे च कृते सिंहासनं चलति तद्विभोः॥२॥ दत्तोपयोगी वैताढ्यकुमाराख्यः सुरोऽथ सः। गृहीत्वा प्राभृतं तादृगभिगच्छति चक्रिणम् ॥ ३ ॥ आज्ञां स्वीकृत्य नत्वाऽथ, सुरेऽस्मिन् गतवत्यथ । अष्टाहिकोत्सवान्तेऽस्य, चक्री चक्रानुगस्ततः ॥ ४ ॥ गुहां तमिस्रामभ्येति, प्रतीचीगामिनाऽध्वना । वैताढ्यकूटोपान्ताद्धि, प्रतीच्यामेव सा गुहा ॥ ५ ॥ गुहायाश्च तमिस्रायाः, स्थापयित्वाऽन्तिके चमूम् । नाकिनं चिन्तयत्येष, कृतमालं कृताष्टमः ॥ ६ ॥ जिगीषुं सोऽपि विज्ञाय, चक्रिणं चलदासनः । ढौकयत्येत्य विनमन्नलङ्कारांश्चतुर्दश ॥ ७ ॥ ते चैवं"हार ९ द्वहार २ इग ३ कणय ४ रयण ५ मुक्तावली ६ उ केऊरे ७ । कडए ८ तुडिए ९ मुद्दा १० कुंडल ११ उरसुत्त १२ चूलमणि १३ तिलयं १४ ॥ ८ ॥ ( गीतिः) अलङ्कारानुपादाय, स्त्रीरत्नस्योचितानिमान् । विसर्जयति सत्कृत्य, कृतमालं नरेश्वरः ॥ ९ ॥ अथोत्सवे समाप्तेऽस्य, सार्वभौमः समादिशेत् । सेनानीरत्नमान्य, सिन्धुनिष्कुटसाधनम् ॥ १० ॥ सिन्धुः स्यात्तस्य खण्डस्य, पूर्वदक्षिणयोर्दिशोः । उत्तरस्यां च वैताढ्यः, प्रतीच्यां
Jain Educatanational
For Private & Personal Use Only
१०
१४
www.jainelibrary.org