________________
Jain Educat
॥ ६६ ॥ सौत्पातिकं तमालोक्य, धूमकेतुमिवोदितम् । भ्रुकुटीभीषणो वक्ति, क्रोधाहंकारदुर्धरः ॥ ६७ ॥ मुमूर्षुरेष को मूर्खो, यमातिथ्यमपेक्षते । भुजङ्गास्ये करमिव, यश्चिक्षेप शरं मयि ? ॥ ६८ ॥ आसनाद्रभसोत्थाय, रोषावेशवशंवदः । यावद्वाणं तमादाय, पश्यति क्रूरया दृशा ।। ६९ ।। तावचक्रभृतो नामवर्णालीं तस्य पश्यतः । शाम्यति क्रुधू विषमहेः शृण्वतो जाङ्गुलीमिव ॥ ७० ॥ विमृशत्येवमुत्पन्नः, क्षेत्रेऽस्मिंश्चक्रवर्त्त्यसौ । तज्जीतमेतदस्माभिर्मान्यमस्यानुशासनम् ॥ ७१ ॥ अविमृश्योनपुण्येन, कोपोऽकारि वृथा मया । इदं नियतमेवामी, स्वामिनः सेवका वयम् ॥ ७२ ॥ विलम्ब्य तदलं खामी, पूज्योऽयमतिथिर्मम । निश्चित्येत्युपदां हारकोटीरकटकादिकाम् ॥ ७३ ॥ चिरसंचितरत्नादि, सद्वस्तून्यपराण्यपि । उपादाय शरं तं च, तीर्थस्यास्य च मृज्जले ॥ ७४॥ उत्पतन् दिव्यया गत्या, द्रागुपागत्य चक्रिणम् । तत्सर्वं प्राभृतीकृत्य, नत्वा विज्ञपयत्यदः ॥ ७५ ॥ स्वामिन् ! मागधतीर्थान्तमिदं क्षेत्रं त्वया जितम् । अहं त्वत्किङ्करोऽस्मीह, प्रदेशस्यास्य रक्षकः ॥ ७६ ॥ अथ चक्री तदादाय, प्राभृतं प्रीतमानसः । सत्कृत्य बहुमानेन, मागधेशं विसर्जयेत् ॥ ७७ ॥ सर्वेषामपि तीर्थानां ये चाधिछायकाः सुराः । जात्या नागकुमारास्ते, चक्रिवश्या महर्द्धिकाः ॥ ७८ ॥ तथोक्तं जम्बू प्र० सूत्रवृत्ती - "कुमारपदवाच्यत्वं चास्य नागकुमारजातीयत्वादि"ति, ततो रथं परावर्त्य, स्वमावासमुपेत्यसौ । वाद्यमानजयातोत्रिजगत्प्रसरद्यशाः ॥ ७९ ॥ ततः स्नात्वा जिनाचश्चार्चयित्वा कृतपारण: । प्रकृतीः प्राग्वदाहूयादिशत्यष्टाहिकोत्सवम् ॥ ८० ॥ ततो मागधदेवस्य, संपूर्णेऽष्टाहिकोत्सवे । जाग्रज्योतिर्जगज्जैत्रं, चक्ररत्नं प्रतिष्ठते ॥ ८१ ॥
national
For Private & Personal Use Only
१०
१४
w.jainelibrary.org