SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ॥५२॥ यस्तु चक्री जिनस्तस्य, नाष्टमेन प्रयोजनम् । स्मृतिमात्रादसौ कम्पासनस्तमुपतिष्ठते ॥ ५३॥ यदाहुःला पटखण्ड• ३१ सर्गे श्रीहेमसूरयः श्रीशान्तिचरित्रे-"ततो मागधतीर्थाभिमुखं सिंहासनोत्तमे । जिगीषुरप्यनाबद्धविकारो न्यष विजयः चक्रिखरूपं दत्प्रभुः ॥ ५४॥ ततो द्वादशयोजन्या, तस्थुषो मागधेशितुः । सिंहासनं तदा सद्यः, खापादमिवाचलत्। ॥५५॥” इत्यादि, अथ प्रकृतं-ततश्चतुर्विधाहारे, संपूर्ण पौषधत्रये । प्रातस्ततः परिहितचारुनेपथ्यभूषणः॥५६॥ ॥४६५॥ रथं सांग्रामिकं सज्जायुधमध्यास्य चक्रभृत् । दीपोऽग्रे चक्ररत्नेन, चमूचक्रैश्च पृष्ठतः ॥ ५७ ॥ शब्दाद्वैतं जगस्कुर्वन् , प्रवाह इव वारिधेः। तीर्थन मागधेनान्तःपयोधि प्रविशत्यथ ॥ ५८॥ रथाङ्गनाभिद्वयसे, गत्वा जलनिधेर्जले । रथं संस्थाप्य कोदण्डमादत्तेऽरिमदापहम् ॥ ५९॥ सटङ्कारवमारोप्य, प्रत्यञ्चां तत्र योजयेत् । निजनामाङ्कितं बाणं, रिपुघ्नं देवताश्रितम् ॥ ६०॥ वैशाखमाश्रयेत्स्थानं, वेध्यवेधनकोविदः । स्थानानामिही पञ्चानामिदमेव यदहति ॥ ६१॥ पञ्चस्थानानि चैवं-स्थानान्यालीढ १ वैशाख २ प्रत्यालीढानि ३ मण्डलं ४ समपादं ५ चेति, वैशाखस्थानलक्षणं चैवमाहु:-"पादौ कायौं सविस्तारी, समहस्तप्रमाणतः। वैशाखस्थानके वत्स!, कूटलक्ष्यस्य वेधने ॥ १२॥"अन्तःस्थांश्च बहिःस्थांश्च, बाणाधिष्टायकान् सुरान् । प्रणमाम्यद्य ते सन्तु, सहाया मे द्विषजये ॥ ६३ ॥ बाणाधिष्ठातृदेवानां, वश्यानामपि या नतिः। उचिता साऽधुना शस्त्रभृतां |॥४६५ शस्त्रार्चनादिवत् ॥ ६४ ॥ इत्युक्त्वाऽऽकर्णमाकृष्य, मुक्तस्तेन शरो द्रुतम् । शक्रमुक्तः पविरिव, याति द्वाद-% शयोजनीम् ॥६५॥ तत्र मागधदेवस्य, गत्वा पतति पर्षदि । भुञानस्य मुखं खैरं, दिव्यनाट्यानि पश्यतः G For Private Personal Use Only Jan Educati ainelibrary.org o nal
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy