________________
लो. प्र. ७९ Jain Education
यारा य नारुआ भणिया । अह णं णवप्पयारे कारुजवण्णे पवक्खामि ॥३७॥ चम्मयर १ जंतपीलग २ गंछिय ३ छिंपयग ४ कंसकारा य ५ । सीवग ६ गुआर ७ भिल्ला ८ घीवर ९ वण्णाई अड्डदस ॥ ३८॥ चित्रकारादयस्त्वेतेष्वेवान्तर्भवन्ति । मुदा पौरजनैः क्लृप्ते, समाप्तेऽष्टाहिकोत्सवे । निर्गत्यायुधशालायाञ्चक्ररत्नं महोज्ज्वलम् ॥ ३९ ॥ व्योम्ना संचरते दिव्यवाद्यवाचालिताम्बरम् । अधिष्ठितं सहस्रेण, यक्षाणां वीक्षितं जनैः ॥ ४० ॥ नगर्यास्तच्च निर्गत्य, प्रतिपक्षभयङ्करम् । प्रतिष्ठते मागधाख्यतीर्थाभिमुखमुद्धतम् ॥ ४१ ॥ ततश्चत्र्यपि सन्नह्य, चतुरङ्गचमूवृतः । अनुगच्छति तचक्रं, भेरीमुखरिताम्बरः ॥ ४२ ॥ प्रमाणाङ्गुलजातैकयोजनप्रमितां भुवम् । अतिक्रम्य स्थितं तच्च, प्रयाणस्यादि मेऽहनि ॥ ४३ ॥ क्षेत्रमेतावदेवातिक्रामति प्रतिवासरम् । सुखिनो हि तथैव स्युर्वहुसैन्यच मूचराः ॥ ४४ ॥ चक्रिणां भरतादीनां, महादेहा नरादयः । सुखेन क्षेत्रमेतावन्निर्वहन्ति खशक्तितः ॥ ४५ ॥ चक्रिणामितरेषां तु, हीयमानाङ्गशक्तयः । इयत्क्षेत्रं निर्वहन्ति नित्यं दैवतशक्तितः ॥ ४३ ॥ अनुगंगास रिस्कूलं, गच्छन् दक्षिणपार्श्वतः । तत्रत्यान् सेवकीकुर्वन्, देशग्रामपुराधिपान् ॥ ४७ ॥ प्रतीच्छन् प्राभृतान्येषामनुयातश्च तैर्नृपैः । आरान्मागधतीर्थस्य, स्कन्धावारं निवेशयेत् ॥ ४८ ॥ नवयोजनविस्तीर्णो, द्वादशयोजनायतः । | स्कन्धावारो भवत्यस्य, राजधानीसमस्थितिः ॥ ४९ ॥ अथ वार्द्ध किरत्नं स समायेति शंसति । कुरु पौषधशालां न, आवासं च महाद्भुतम् ॥ ५० ॥ ततः पौषधशालायां, सोत्तीर्य जयकुञ्जरात्। प्रविश्य स्रस्तरे दार्भे, निषीदति कृताष्टमः ॥ ५१ ॥ ब्रह्मचारी विमुक्तान्यव्यापारस्त्यक्तभूषणः । मागधेशं स्मरत्येक चित्तोऽस्मिन् पौषधत्रयैः
For Private & Personal Use Only
१४
jainelibrary.org