________________
लोकप्रकाशे शवाचकेन्द्रान्तिषद्राजश्रीतनूयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र वर्णितजगत्तत्त्वेऽद्भुत-चक्रित्वहेतुः ३१ सर्गे ISस्त्रिंशता, संख्यातः परिपूर्णभावमभजत्सर्गो निसर्गोज्वलः॥३१॥ इति श्रीलोकप्रकाशे त्रिंशत्तमः सर्गः समाप्तः॥ चक्रिस्वरूपं
॥ अथैकस्त्रिंशत्तमः सर्गः प्रारभ्यते ॥ __ स्वरूपमहंतामेवमुक्तं शास्त्रानुसारतः। अथोच्यते यथाशास्त्रं, स्वरूपं चक्रवर्तिनाम् ॥१॥ शृङ्गग्राहिकया कर्म, ॥४६३॥
चक्रवर्तित्वसाधनम् । पृथग् यद्यपिन प्रोक्तं, तीर्थकृन्नामकर्मवत्॥२॥ तथापि-तीव्रानुभागं यत्सातवेदनीयं घना-1 णुकम् । उच्चैर्गोत्रं तथोत्कृष्टं, नामकर्मापि तादृशम् ॥३॥ लाभभोगादिविघ्नानां, क्षयोपशमपाटवम् । इत्यादिभिस्समुदितैर्जायते चक्रवर्तिता ॥४॥युग्मम् । पूर्वोक्तविंशतिस्थानान्तर्गतैरेव कैश्चन । साधुवैयावृत्यदानसत्तपः-18 संयमादिभिः॥५॥ विशिष्टाध्यवसायेन, सातवेद्यादिकर्मणाम् । तादृशः स्यात्परीणामः, प्राग्जन्मन्यार्षभेरिव ॥६॥ तथोक्तमावश्यकनियुक्तौ-"बिइओ वेयावचं किइकम्मं तइयओ कासि ॥ भोगफलं बाहुबलं" इति । तीर्थकृन्नामहेतूनां, स्थानानां ननु विंशतेः । कथं चक्रित्वहेतुत्वं, पटहेतुत्ववन्मृदः॥७॥ अत्रोच्यते-यथै|कस्माद्रसादिक्षो नाखण्डगुडादयः । स्युः सामग्रीभिदोऽत्रापि, तथा सम्यग्विभाव्यताम् ॥ ८॥ स्युर्यथा | वैकजातीयतन्तुभ्यो विविधाः पटाः। तेषामेव वरना स्यात्, सामग्यन्तरभेदतः॥९॥ एवं बलत्व विष्णुत्वनृप- ॥४६३॥ स्वादिपदेष्वपि ।भाव्यः कर्मपरीणामोऽध्यवसायविशेषतः॥१०॥ उद्धत्य सर्वदेवेभ्यो, घाया एव च क्षितेः। उत्पद्यन्तेऽङ्गिनश्चक्रितया नान्यगतेः पुनः॥११॥ तथोक्तं-"सुरनेरइएहिं चिय हवंति हरिअरिहचकिबलदेवा।
१५
-
-
Jain Education
a
l
For Private Personel Use Only
ION
rainelibrary.org RAM