________________
लोकप्रकारे निषीदन्ति पदस्थानां, रक्षन्तो गौरवं स्थितेः ॥ २२॥ कृतकृत्यतया तादृकल्पत्वाच्च जिनेश्वरान् । न नमस्यन्ति जिनरूपं काललोकेशातीर्थ तु, नमन्त्यर्हन्नमस्कृतम् ॥ २३ ॥ उक्तं च धनपालेन महात्मना--"होही मोहुच्छेओ तुह सेवाए धुवत्तिापर्पत्स्थानं ३० सर्गे नंदामि । जं पुण न वंदिअघो तत्थ तुमं तेण जिज्झामि ॥ २४ ॥” मनःपर्यायज्ञान्याद्यास्ततोऽतिशयिसाधवः ।।
नत्वाऽहत्तीर्थगणिनः, सर्वज्ञांश्चासते ततः ॥ २५॥ तेषां च पृष्ठतः शेषसंयता अहंदादिकान् । प्रणिपत्य ॥४५८॥ निषीदन्ति, विनयेन यथाक्रमम् ॥ २६॥ तेषां च पृष्ठतो चैमानिकदेव्योऽहंदादिकान् । प्रणिपत्यासते
तासां, पृष्ठे साध्व्यस्तथैव च ॥ २७॥ इत्येताः पर्षदस्तिस्रो, निषीदन्त्यग्निकोणके । प्रविश्य पूर्वद्वारेण, कृत्वा चाहत्प्रदक्षिणाम् ॥ २८ ॥ देव्योऽथ भवनज्योतिय॑न्तराणामिति त्रयम् । याम्यद्वारा प्रविश्याऽऽस्ते, नैऋत्यां दिशि पर्षदाम् ॥ २९॥ सुरास्त्रयोऽमी पूर्वोक्ताः, पुनस्तिष्ठन्त्यनुक्रमात् । प्रविश्य पश्चिमद्वारा, वायव्यां विनयानताः॥३०॥ वैमानिकाः सुरास्सेन्द्रा, मनुजा मनुजस्त्रियः। प्रविशन्त्युत्तरद्वारा, तिष्ठन्त्यैशानकोणके ॥३१॥ पर्षदोद्वादशाप्येवं, निषीदन्त्युक्तदिश्विमाः। प्रदक्षिणीकृत्य नत्वाऽहतो गण्यादिकांस्तथा ॥३२॥ आयाति यो
॥४५८॥ यजातीयः, स तत्पर्षदि तिष्ठति । न तत्र मानो द्वेषो वा, न भयं न नियन्त्रणा ॥ ३३ ॥ महर्दिकं समायान्तं, नमन्त्यल्पर्द्धिकाः स्थिताः।व्रजन्तोऽपिनमन्तोऽमी, यान्ति प्रौढर्द्धिकं स्थितम् ॥३४॥ यो यो यस्य परीवारो, यो वा
१ जिनानां नमस्यता प्रदक्षिणात्रयकरणेन, गणधराणां नमस्यता च नमस्तीर्थायेति भणनात् , तीर्थं नत्वा तीर्थस्य पृष्ठत उपविशन्तीत्या. |वश्यकोक्तेः, आवत्तैर्वन्दनं नेति वन्दनवन्ध्यताविषया धनपालोक्तिरप्यवितथैव ।
Jain Education
a
l
For Private Personel Use Only
M
ainelibrary.org
HOI