________________
वासदेवा बलदेवा, महामाण्डलिकाः क्रमात् ॥७॥ अनन्तगुणहीनाः स्युस्तच्छेषास्तु नृपादयः।लोकाः सर्वेऽपि षटस्थानपतिता रूपतो मिथः ॥८॥ अनन्ता १ सङ्ख्य २ संख्येय ३भागहीनाः परस्परम् । संख्येया ४ संख्येया ५नन्त गुणहीनाः खरूपतः ॥९॥ तादृग्रूपाश्च तेऽर्हन्तो, मनोनयनसौख्यदाः । जनानामभिगम्याः स्युरुपादेयगिरोऽपि च ॥१०॥ तथा तादृक् प्रभो रूपं, निरूप्यानुत्तरं जनाः । त्यक्तरूपाभिमानाः स्युन नीचैर्गोत्रय-18 न्धिनः ॥ ११ ॥ धर्मादेवाप्यते रूपमीदृगैश्वर्ययन्धुरम् । इति धर्मे प्रवर्त्तन्ते, तेऽहंदूपनिरूपणात् ॥१२॥ यदीयू-18५. पभाजोऽपि, राजवंश्या जिनेश्वराः। यतन्ते संयमे तर्हि, वयं किं न यतामहे ? ॥१३॥ इत्यालोच्याल्पकर्माणो. यतन्ते केऽपि संयमे । बहुधेत्यहतां रूपं, भवेल्लोकोपकारकृत् ॥ १४॥ यथा रूपं तथा संहननं संस्थानमेव च । वर्णो गतिः खरस्सत्त्वं, स्यादुच्छ्वासाद्यनुत्तरम् ॥ १५ ॥ अन्यासामपि सर्वासां, प्रकृतीनामनुत्तराः। प्रशस्ताः स्युः परीपाकास्तादृक्षान्नामकर्मतः ॥ १६॥ असातवेदनीयाद्या, दुष्टाः प्रकृतयोऽपि याः। दुग्धाब्धौ निम्य-1 निर्यासबिन्दुवत्ता न दुःखदाः ॥१७॥ ___ अर्हतां पादमूले च, सदा सन्निहितो भवेत् । प्रायो गणधरो ज्येष्ठः, कदाचिदपरोऽपि वा ॥ १८॥ परं न स्वामिपादाजमेकेन गणधारिणा । भवेत्कदापि रहितं, त्रिदशेनेव नन्दनम् ॥ १९ ॥ ज्येष्ठो गणी सोऽपरो वा, प्रणम्य परमेश्वरान् । पार्श्वे निषीदत्याग्नेय्यामन्येऽप्येवं गणाधिपाः ॥२०॥ मुनयः केवलज्ञानशालिनोऽथ जिनेश्वरान् । त्रिश्च प्रदक्षिणीकृत्य, कृत्वा तीर्थनमस्कृतिम् ॥२१॥ यथाक्रमं निविष्टानां, पृष्ठतो गणधारिणाम् ।।
Jain Educ
iww.jainelibrary.org
a
For Private & Personal Use Only
tional