SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३० सर्गे ॥ ४५७ ॥ Jain Education णापटम् । आत्मानं रचितैस्तैश्चानुगृह्णन्त्यपरानपि ॥ ९४ ॥ पंचभिः कुलकम् । यथा फलानि व्यस्तानि, न सर्वा नुपकुर्वते । कृतार्था न तथैवार्थाः स्युः सूत्ररचनां विना ॥ ९५ ॥ मुक्ताफलानि व्यस्तानि, शतानि कुसुमानि वा । नासूत्राण्युपयुज्यन्ते, तथाऽर्था अपि देहिनाम् ॥ ९६ ॥ यावरूपाः सार्वेन्द्राः, प्राच्यां सिंहासनस्थिताः । तन्वते देशनां दीप्यमाना लोकोत्तरश्रिया ॥ ९७ ॥ तथैव शेषदिक्ष्वर्हत्प्रतिमाः सुरनिर्मिताः । विदध्युर्देशनां मूलखरूपादविशेषिताः ॥ ९८ ॥ जनः कोऽपि न जानाति, खरूपेषु चतुष्विति । मूलखरूपं कतमत्, कतमद्वाऽत्र कृत्रिमम् ॥ ९९ ॥ तथाहुः - “जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवरस्स । तेसिंपि तप्पभावा तयाणुरूवं हवइ रूवं ॥ ९००॥” प्रतिरूपेषु यत्तेषु, ना किभिर्विहितेष्वपि । रूपं स्याद्भगवत्तुल्यं, तन्महिम्नैव तद्ध्रुवम् ॥ १ ॥ अन्यथा तु सुराः सर्वे यदि संभूय कुर्वते । अङ्गुष्ठप्रमितं रूपं, सर्वशक्तिप्रयत्नतः ॥ २ ॥ तज्जगज्जैत्ररूपार्हत्वादाङ्गुष्ठस्य सन्निधौ । निर्वाणाङ्गारविच्छायं, भवेदुर्वादिवृन्दवत् ॥ ३ ॥ आहुश्च - "यैः शान्तरागरुचिभिः परमाणुभिस्त्वं, निर्मापितस्त्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥ ४ ॥" तादृशाचार्हतां रूपाज्जगद्वाचामगोचरात् । अनन्तगुणहीनाः स्यू, रूपतो गणधारिणः ॥ ५ ॥ तेभ्यश्चाहारका देहा, अनन्तगुणहीनकाः । तेभ्योऽप्यनुत्तरा देवास्ततोऽघोऽधः क्रमात्सुराः ॥ ६ ॥ यावद्व्यन्तरगीर्वाणास्तेभ्यश्च चक्रवर्त्तिनः । १ सामान्यो विधिरयं तेन सनत्कुमारादे रूपाधिक्येऽपि न क्षतिः, यद्वा नरेष्वसंभावनीयं तद्रूपमिति शक्रेन्द्रेण तद्वर्णनं सुरागमनं च । ational For Private & Personal Use Only श्रावकपद निरुक्तं सूत्ररचना जिनरूपं २० २५ ॥ ४५७ ॥ २७ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy