________________
५
समाचारमनुप्रभातम् । शृणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः ॥ ८०॥ श्रद्धालुतां श्राति, पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम्। किरत्यपुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमाः॥८॥ श्राति-पचति, तत्त्वार्थश्रद्धानं निष्ठां नयतीति, 'श्रा पाके' इत्यस्य रूपं, इति स्थानाङ्गवृत्तौ.” एवं च विविधैर्भङ्गैः, स्वीकृतव्रतपालकाः। श्रावकाः श्राविकाश्चैषामहतां स्यात्परिच्छदः ॥ ८२॥ । साधुष्वथो गणधरपदयोग्या भवन्ति ये। उत्पत्तिनाशध्रौव्यार्थी, त्रिपदी शिक्षयंति तान् ॥ ८३॥ अधीत्य त्रिपदीं तेऽपि, मुहाद्वीजवुद्धयः। रचयन्ति द्वादशाङ्गी, विचित्ररचनाञ्चिताम् ॥ ८४ ॥ ततः सौगन्धिकरत्न
चूर्णस्थालं करेधृतम् । शक्रः पुरो ढोकयति, पदस्थापनहेतवे ॥ ८५ ॥ तिष्ठन्ति चार्दावनताः, पदयोग्याः पुरोऽ-18 पाहताम् । गन्धवासांस्तच्छिरस्सु, क्षिपन्ते मुष्टिभिर्जिनाः ॥ ८६ ॥ ददते सूरिमन्त्रं च, तेभ्यस्तीर्थप्रवर्तकाः ।।
द्रव्यक्षेत्रकालभावस्तीर्थानुज्ञां च कुर्वते ॥ ८७॥ कुर्वन्ति सर्वे शक्राद्या, देवाः पदमहोत्सवम् । वर्यैस्तूर्यत्रिकै हर्षप्रकर्षोल्लसदाशयाः॥ ८८ ॥ सूत्रं गणधरा एव, प्रश्नन्त्येते महाधियः । दिशन्ति केवलानेव, प्रायोऽर्थांस्ती- र्थपाः पुनः॥ ८९॥ यथोच्चैः सहकारादितरुमारूढवान्नरः । स्वजनानामधास्थानामुपकाराय शालिनाम् ॥१०॥ फलानां कुरुते वृष्टिं, द्वित्राः केचन तेषु च । पतन्ति तानि गृह्णन्ति, पटेन प्रभविष्णवः ॥९१॥ अथ ते तान्युपादाय, संस्कृत्य च यथाविधि । उपयोज्य प्रीणयन्ति, स्वजनानात्मनोऽपि च ॥ ९२॥ तथा तीर्थङ्करा ज्ञानकल्पद्रुमशिरःस्थिताः। भव्यानामुपकाराय, वर्षन्त्यर्थाननुत्तरान् ॥९३ ॥ गृह्णन्ति तान् गणधरा, वितत्य धिष
१०
Jain Education
a
l
For Private & Personal Use Only
Mainelibrary.org