________________
लोकप्रकाशे सम्यक्त्वं विभ्रते केचित्तद्युक्तां विरतिं परे । द्विधा श्राद्धा अविरता, विरताविरता इति ॥ ९३ ॥ अणुव्रतानि शीलांगानि काललोके पश्चापि, षडिरुच्चारभङ्गकैः। पृथक् पृथक् खीकृतानि, यैस्तेषां षड् भिदोऽभवन् ॥ ९४॥ प्रतिपन्नोत्तरगुणवतः
श्रावकवत३० सर्गे केवलदर्शनः। इति द्वयान्विता एते. षडित्यष्टौ भिदोऽभवन् ॥ ९५ ॥ एवं सर्वत्राप्यग्रे भाव्यं । द्विविधत्रिविध
भंगाः प्रोक्तं १, द्विविधद्विविधं २ तथा। द्विविधैकविधं ३ चैकविधत्रिविधमेव च ४ ॥१६॥ एकविधद्विविधं ५ चैकविधैक॥४५३॥
विधं ६ तथा।श्राद्धानां षडमी प्रोक्ता, व्रतोचारणभङ्गकाः॥९७॥ न करोमि स्वयं नान्यः, कारयामि च पातकम्। स्थूलहिंसादि मनसा, वाचाऽङ्गेनाद्यभङ्गके ॥९८॥ एवमन्येऽपि भङ्गका भाव्याः ११ षट्स्वप्येतेष्वनुमति गृह- २० स्थैर्न निषिध्यते । एषामनुमतिप्राप्तः, स्त्रीपुत्रादिकृतेष्वपि ॥ ९९ ॥ अन्यथा हि सर्वदेशविरत्योर्न भिदा भवेत् । त्रिविधं त्रिविधेनेति, भङ्गको गृहिणां न तत् ॥८००॥ एषामुत्तरभङ्गास्तु, जायन्त एकविंशतिः। ते चैवमस्याः षड्नङ्गयाः, प्रतिभेदावबोधकाः॥१॥ स्थाप्या अधस्तादेष्वङ्काः, क्रमाकोष्ठेषु षट्स्वपि । एकको द्वौ त्रिकावेको, द्विकः षट्कद्वयं ततः॥२॥ अयं भाव:-भङ्गो यथोक्त एवाद्ये, कोष्ठे नानान्यसंभवः। द्वितीये तु मनोवाचौ, मनोऽऽङ्गे वाक्तनु त्रयम् ॥ ३॥ भङ्गानामिति शेषः । मनोवाक्तनुभिर्व्यस्तैः, स्यात्तृतीयेऽपि तत्रयम् । करणेन ||२५ कारणेन, तुर्ये कोष्ठे च भिवयम् ॥ ४ ॥ त्रयो द्वितीयकोष्टोक्ता, योगभङ्गा विशेषिताः। करणेन कारणेन, ४५३॥ षड् भगा इति पञ्चमे ॥५॥ व्यस्ता मनोवचःकायाः षड्रविधाः स्युर्विशेषिताः । करणेन कारणेन, षष्ठे षड़ | भङ्गका इति ॥ ६॥ आवश्यकाभिप्रायोऽयं, प्रज्ञप्त्यादौ तु कीर्तितः । त्रिविधं त्रिविधेनेति, भेदोऽपि गृहमे-|| २८
Jain Education a
nal
For Private Personel Use Only
PAHainelibrary.org