________________
कथितं रूपमित्येवं, पृष्टे विधिरिहोच्यते ॥ ७९ ॥ पूर्वोक्तभाजकाङ्कानामधः पृष्टाङ्कपतिका । क्रमेण लिख्यते | सा च, स्थापना प्राक् प्रदर्शिता ॥८०॥ द्वितीयोऽङ्कोऽथोर्ध्वपतेरधःस्थपतिवर्त्तिना । गुण्यते प्रथमाङ्केन, जातं यत्तदधो लिखेत् ॥ ८१॥ ऊर्ध्वपतिगताङ्कस्य, गुणितस्यास्य चेदधः । भवत्यङ्कः कोऽपि तर्हि, राशिमेनं निरे-13 येत् ॥ ८२ ॥ अधःपतौ च शून्यं चेत्तस्याङ्कस्य भवेदधः । राशिस्तदा तथावस्था, स्थाप्य इत्यग्रतोऽपि च | ॥ ८३ ॥ यथा पूर्वस्थापनायामूर्ध्वस्थपक्तिगस्त्रिकः। आद्यं मुक्त्वा द्वितीयो यः, स चाधःपतिवर्तिना ॥ ८४ ॥ द्विकेनायेन गुणितो, जाताः षट् ते निरेककाः । पञ्च जाताश्चतुर्मास्ते, विंशतिस्ते च पञ्चभिः ॥ ८५ ॥ ताडिताः।
स्युः शतं तेच, सहस्रं दशभिर्हताः। दशनास्तेऽप्येकहीनाश्चत्वारो नवकाः स्थिताः॥ ८६ ॥३, ३, ४, ५,':,' ३x 81६,२०,१००,१०००, ९९९९ ततश्चार्य भावः-सहस्राणि नव नवत्यधिकाश्च शता नव । एषां शीलाङ्गरूपाणामन्त्यं रूपं यथोदितम् ॥ ८७॥ आभिश्च पङ्किभिः षडिः, स्थापिताभिरधः क्रमात् । स्याद्रथस्याकृतिस्तस्माच्छीलाङ्गरथ उच्यते ॥ ८८॥ अन्येऽपि संति भूयांसः, सामाचार्यादयो रथाः। ज्ञेयास्तेऽप्यनया रीत्या, नात्रोक्ता विस्तृतेर्भयात् ॥ ८९ ॥ मणगुत्तो सन्नाणी पसमिअकोहो अ इरिअसमिओ अ। पुढ विजीए रक्खंतो इच्छाकारी नमो तस्स ॥९०॥ इच्छा मिच्छा तहकारो आवसिआ अ निसीहिआ। आपुच्छा पडिपुच्छा छंदनिमंतोवसंपया ॥१॥ इति दिक् । गुणैरनेकैरित्याद्यैः, प्रथिताः पृथुवुद्धयः । साधुसाध्व्यो भवेत्तेषां, जिनेन्द्राणां परिच्छदः॥९॥ श्रावकाणांतु भेदी दावष्टौ द्वात्रिंशदेव च । सप्तत्रिंशाः शताः सप्त, स्थूलभेद विवक्षया ॥१२॥ १४
"हो.प्र.७७पार०५.॥ायामानात
Jain Education
sana
For Private & Personal use only
S
rjainelibrary.org