SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३० सर्गे ॥ ४५२ ॥ Jain Education सहस्राण्य ष्टादश येनाप्यते द्रुतम् । अङ्काद्विवक्षितं रूपं, रूपाच्चांको विवक्षितः॥ ६४॥त्रिकं त्रिकं चतुष्कं च, पञ्चकं द्विर्दश न्यसेत् । शीलांगानां भाजकानां, ध्रुवाङ्कानामियं भवति पद्धतिः ॥६५॥ ३, ३, ४, ५, १०, १० अङ्कराशिं परैः पृष्टं, प्रथमं दशभिर्भजेत् । लब्धं भूयोऽपि दशभिर्लब्धं तत्रापि पञ्चभिः ॥ ६६ ॥ चतुस्त्रित्रिभिरेवं च लब्धं लब्धं विभज्यते । सर्वत्र भागशेषं | स्वभाजकस्य लिखेदधः ॥ ६७ ॥ अर्थतो युग्मम् | भाजकेन हृते राशौ, यदि किञ्चिन्न शिष्यते । तदा तद्भाजकस्याधः, शून्यं स्थाप्यमिति स्थितिः ॥६८॥ किंच - यदा राशौ भज्यमाने, किञ्चिद्व्यवशिष्यते । सैकं कार्यं तदा लब्धं, निःशेषे तु न तत्तथा ॥ ६९ ॥ यथा - मितं चतुर्भिर्नवकै, रूपं भवति कीदृशम्। शीलाङ्गानां? तत्र राशि, यथोक्तं | दशभिर्भजेत् ॥ ७० ॥ लब्धा नवनवत्याढ्याः, शता नव नवोपरि । शिष्यन्ते ते च सर्वान्त्यदशकस्य लिखेदधः ॥ ७१ ॥ भागशेषतया राशेर्लब्धं सैकं विधीयते । सहस्रं जायते तच्च दशभिः प्रविभज्यते ॥ ७२ ॥ लब्धं शतं भागशेषाभावाच्छून्यं निवेश्यते । उपान्त्यदशकस्याधः, सर्वत्रैवं विधीयताम् ॥७३॥ शते च पञ्चभिर्भक्ते, विंशतिः प्राप्यतेऽथ सा । चतुर्भिर्भज्यते लब्धाः, पञ्च तांश्च त्रिभिर्भजेत् ॥ ७४ ॥ लब्ध एको द्वयं शिष्टं, लि| ख्यतेऽधस्त्रिकस्य तत् । लब्ध एकोऽपि सैकस्तल्लेख्य आद्यत्रिकादधः ॥ ७५ ॥ ३ आदी द्विकद्वयं शून्यवयं नवक एव च । शीलाङ्गरूपमित्यूह्यं, चतुर्भिर्नव कैर्मितम् ॥ ७६ ॥ पदसंख्योद्यतामर्यथास्थानं पदानि च । स्वस्वपतेः पदं सर्वान्तिमं शून्यैश्च भाव्यताम् ॥ ७७ ॥ तद्रूपं चैवं - " जे कारिंति न वयसा निज्जिअपरिग्गहसन्नसोइंदी | अजिआणं आरंभ अकिंचणा ते मुणी वंदे ॥ ७८ ॥" अथ द्विकद्वयं शून्यतयं नवक एव च । ional For Private & Personal Use Only २० २५ ॥ ४५२ ॥ २८ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy