SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ यत्त्यागो मलमूत्रादेः सोत्सर्गसमितिः स्मृता ॥४८॥ कल्पनाजालनिर्मुक्तं, समभावेन पावनम् । मुनीनां यन्म-18|| नास्थैर्य, मनोगुप्तिर्भवत्यसौ ॥ ४९ ॥ मौनावलम्बनं साधोः, संज्ञादिपरिहारतः । वाग्वृत्तेर्वा निरोधो यः, सा वाग्गुप्तिरिहोदिता ॥५०॥ स्थितस्य कायोत्सर्गादावुपसर्गजुषोऽपि यत् । स्थैर्य धैर्येण कायस्य, कायगुप्तिरियं । मता ॥५१॥ शय्यासनोलस्थानादौ, कायचेष्टा नियम्यते । साधुभिर्धर्मवुद्ध्या यत्कायगुप्तिस्तु सा परा ॥५२॥ एता एव द्वादशाझ्याः, सारो धर्मस्य साधनम् । ततो युष्माभिरेतासु, यत्नः कार्यों मुहुर्मुहुः ॥५३॥ आदिश्यैवं साधुसाध्वीश्रावकश्राविका इति । प्रभुश्चतुर्विध सङ्घ, स्थापयेत्तीर्थमद्भुतम् ॥५४॥ तत्र च-साधवः स्युः पात्रगुच्छरजोहरणधारिणीयेऽष्टादश सहस्राणि, शीलाङ्गानां च बिभ्रते ॥५५॥ तानि चैवमाहुः-"जे नो करिंतिमणसा निजिअआहारसन्नसोइंदी। पुढविकायारंभं खंतिजुआ ते मुणी वंदे॥५६॥" करणं कारणं चानुमतियोगत्रयं तथा। आहाराद्याश्चतस्रश्च, संज्ञाः पञ्चेन्द्रियाणि च ॥५७॥ पृथ्व्यम्बुवहिमरुतामारम्भाः स्युर्वनस्पतेः। द्वित्रिचतुःपञ्चखानामजीवस्येत्यमी दश ॥५८॥ क्षमार्जवं माईवं च, मुक्तिस्तपश्च संयमः । साधोधर्मा दश | IS ब्रह्म, सत्यशौचापरिग्रहाः ॥५९॥ भवन्ति दश शीलाङ्गान्यधःस्थैर्दशभिः पदैः।क्षमादिभिः साधुधर्मवाचिभिः || परिवर्तिते॥३०॥शतं दशभिरारम्भपदैः स्युः परिवर्तितः । प्रत्येकमारम्भपदे, पूर्वोक्तदशकान्वयात्॥१॥ शतं शतानि पश्च स्युः, पदैरिन्द्रियवाचिभिः। सहस्रद्वितयी तेषां, चतुःसंज्ञापदान्वयात्॥३२॥ मनोवाकाययोगेन, षट् सहस्रा भवन्ति ते। अष्टादश सहस्राश्च, करणादित्रयान्विताः॥३३॥सप्तभिः कुलकम्।नष्टोद्दिष्टविधिं चात्र, वक्ष्ये Jain Educat SHw.jainelibrary.org For Private Personal Use Only i onal
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy