________________
घातान्निवृत्तिा, प्रथमं तदणुव्रतम् ॥९१॥ कन्यागोभूम्यलीकेभ्यो,न्यासापहरणाच या। निवृत्तिः कूटसाक्ष्याच, द्वितीयं तदणुव्रतम् ॥ ९२ ॥ सन्धिग्रन्थ्यादिभेदाथै, राजनिग्रहकारि यत् । चौर्य तस्मान्निवृत्तिर्या, तृतीयं तद-18 णुव्रतम् ॥ ९३ ॥ खदारैरेव संतुष्टिः, स्वीकृतैर्जनसाक्षिकम् । निवृत्तिर्वाऽन्यदारेभ्यश्चतुर्थ तदणुव्रतम् ॥ ९४ ॥1 परिग्रहस्य सत्तेच्छापरिमाणान्नियन्त्रणा । परिग्रहपरीमाणं, पञ्चमं तदणुव्रतम् ॥ १५॥ सीमा नोल्लख्यते यत्र, कृता दिक्षु दशस्वपि । ख्यातं दिक्परिमाणाख्यं, प्रथमं तद्गुणवतम् ॥९६॥ भोगोपभोगद्रव्याणां, मानमाजन्म ५ चान्वहम् । क्रियते यत्र तद्भोगोपभोगविरतिव्रतम् ॥ ९७ ॥ तत्र च-सकृदेव भुज्यते यः, स भोगोऽन्नस्रगादिकः। पुन: पुन: पुनर्भाग्य, उपभोगोऽङ्गनादिकः ॥९८॥ द्वाविंशतेरभक्ष्याणामनन्तकायिनामपि । यावजीवं परीहारः, कीर्त्यतेऽस्मिन् व्रते जिनैः॥९९॥ तथाहु:-"पंचुंबरि ५ चउ विगई ९हिम १०विस ११ करगा १२ य% सबमही य १३ । रयणीभोअणगं चिय १४ बहुबीअ १५ अणंत १६ संधाणं १७॥७००॥ घोलवडा १८ वायं-12 गण १९ अमुणियनामाणि फुल्लफलयाणि २० । तुच्छफलं २१ चलिअरसं २२ वजेह अभक्ख बावीसं ॥१॥" उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य चेत्यभक्ष्यमार्याणां फलपञ्चकम् ॥ २॥ मद्यं १ मांसं २ नवनीतं ३, क्षौद्रं चेति ४ चतुष्टयम् । विकृतीनामभक्ष्यं स्याच्छ्रद्धालूनां शुभात्मनाम् ॥३॥ द्विदलान्नं पर्युषितं, शाकपूपादिकं च यत् । दध्यहतियातीतं, क्वथितान्नफलादिकम् ॥ ४॥ वर्षासु पक्षात्परतः, शीतत्तौ मासतः। परम् । पक्वान्नं विंशतिदिनातिक्रमे ग्रीष्म एव च ॥५॥ इत्याद्यभक्ष्यं चलितरसमुक्तं जिनेश्वरैः । द्वीन्द्रि
ainelibrary.org
Jain Educa
t
ional
For Private Personal Use Only
AMw.jainelibrary.org