SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे भगवान् देशनां यदि । तस्याश्च तावदायुश्चेत्तर्हि साऽवस्थिता तथा ॥ ७७ ॥ शृणोत्येवोदूढभारा, पादं न्यस्यति देशना काललोके ISIन क्षितौ। न स्मरेत् क्षुत्तृडाद्यति, नाप्युद्धरति कण्टकम् ॥७८॥ युग्मम् । ईदृग्रसाया भगवद्वाण्याः खाभाविका-11 तद्गुणाश्च ३० सर्गे निह । पञ्चत्रिंशतमित्याहुगुणान् श्रीहेमसूरयः॥७९॥ "संस्कारवत्त्व१मौदात्त्य २मुपचारपरीतता मेघगम्भीर घोषत्वं ४, प्रतिनादविधायिता ५॥८०॥ दक्षिणत्व ६ मुपनीतरागत्वं च ७ महार्थता ८। अव्याहतत्वं ९ ॥४४९॥ शिष्टत्वं १०, संशयानामसंभवः ११॥ ८१॥ निराकृतान्योत्तरत्वं १२, हृदयङ्गमताऽपि च १३ । मिथः साकाइन्ता १४ प्रस्तावौचित्यं १५ तत्त्वनिष्ठता १६॥ ८२॥ अप्रकीर्णप्रसृतत्व १७ मवश्लाघान्यनिन्दिता १८। अभिजात्य १९ मतिलिग्धमधुरत्वं २० प्रशस्यता २१ ॥ ८३ ॥ अमर्मवेदितौ २२ दार्य २३, धर्मार्थप्रतिबद्धता २४ । कारकाद्यविपर्यासो २५, विभ्रमादिवियुक्तता २६ ॥ ८४ ॥ चित्रकृत्त्व २७ मद्भुतत्वं २८, तथानतिविलम्बिता २९। अनेकजातिवैचित्र्य ३०मारोपितविशेषता ३१ ॥८५॥ सत्वप्रधानता ३२ वर्णपदवाक्यविविक्तता ३३। अव्युच्छित्ति ३४ रखेदित्वं ३५, पञ्चत्रिंशच वाग्गुणाः ॥८६॥" अथाहंन्त्रीदृशा वाण्या, धर्म पश्चमहाव्रतम् । साधूनां श्रावकाणांच, दिशति द्वादशव्रतम् ॥ ८७॥ अहिंसासुनृतास्तेयब्रह्मचर्योपरिग्रहाः। महाव्रतानि पञ्चेति, निर्ग्रन्थानां महात्मनाम् ॥८८॥ केचित्कालविशेषेण, ॥४४९॥ चत्वार्येवादिशन्ति च । महाव्रतानि स्त्रीत्यागसंग्रहो ह्यपरिग्रहे ॥ ८९॥ अणुव्रतानि पश्चादी, त्रीणि गुणघ्रतानि च । शिक्षाव्रतानि चत्वारि, व्रतानि गृहिणामिति ॥९०॥ संकल्प्य त्रसजीवानां, निरपेक्षान्निरागसाम् । प्राण २५ २८ Jain Education monal For Private & Personel Use Only Mainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy