________________
लोकप्रकाशे काललोके ३० सर्गे
॥४४६॥
तोरणादियुक् ॥ ४॥ अत्र समवसरणस्तोत्रावचूर्णि:-"अस्य च जिनतनुद्वादशगुणोच्चस्य वप्रभित्तितो बहि- समवसरनिर्गमाभावेन योजनपृथुत्वं दुर्घटं, परमेतदुपरिस्थायितुङ्गतरसालवृक्षेण कृत्वाऽस्य योजनपृथुत्वं संभाव्यते, उक्तंणाधिकारः च समवायाड़े-"चउवीसाए तित्थयराणं चउवीसं चेइयरक्खा होत्था, तंजहा-निग्गोह १ सत्तवण्णे २साले ३ पिअय ४ पिअंगु ५ छत्ताहे ६। सरिसे७ अनागरुक्खे ८माली य९पिलखुरुक्खे १० य॥५॥ सिंग ११ पाडल १२ जंबू १३ आसोत्थे १४ खलु तहेव दहिवन्ने १५। नंदीरक्खे १६ तिलए १७ अंबयरुक्खे १८ असोगे १९ य॥६॥ चंपय २० बउले य २१ तहा वेडसरुक्खे २२ तहेव धवरुक्खे २३ । साले य २४ वद्धमाणस्स चेइयरुक्खा जिणवराणं॥७॥बत्तीसं धणुयाई चेइयरुक्खे य वद्धमाणस्स। निचोउगो असोओ उच्छन्नो सालरुक्खेण ॥८॥ तिन्नेव गाउआई चेइयरुक्खो जिणस्स उसभस्स । सेसाण जिणाणं पुण सरिराओ बारसगुणो उ ॥९॥ सच्छत्ता सपडागा सवेड्या तोरणेहिं उववेया। असुरसुरगरुलमहिया चेहयरुक्खा जिणवराणं ॥१०॥'चेइअरुक्खत्ति' चैत्यवृक्षा ज्ञानोत्पत्तिवृक्षाः, चतुर्थगाथायां 'बत्तीसं धणुआई'ति 'असोगवरपायवं जिणउच्चत्ताओ बारसगुणं विउवई' इत्यावश्यकचूर्णिवचनात्सप्तहस्तमानाद्वीरस्वामिदेहादू द्वादशगुणीकृतः सन् २१ धनूंषि भवत्यशोकः, तदुपरि ११ धनुर्मानः सालवृक्षश्च स्यात् , उभयोर्मीलने ३२ धनूंषि चैत्यद्वमो वीरस्येति संप्रदायः, ॥४४६॥ तथा 'निचोउगो' नित्यं ऋतुरेव पुष्पादिकालोऽस्येति नित्य क इति समवसरणस्तवावचूर्णौ । अत्र श्रीवीरचैत्यवृक्षाशोकवृक्षयोः समुदितयोर्द्वात्रिंशद्धनुर्मानत्वमुक्तं, शेषाणामप्यर्हतां खखशरीरमानाद् द्वादशगुणत्वं चैत्य
२५
२८
Jan Education
For Private Personal Use Only
N
inelibrary.org
Or