SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ शतैः षनिश्च संमितः॥ ८८ ॥ वप्रत्रयान्तरव्यासे, पूर्वोक्त इति मीलिते । साई क्रोशत्रयं स्यात् षट्शती च धनुषामिह ॥ ८९ ॥ सुवर्णरत्नप्राकारभित्तीनां च चतसृणाम् । चतुर्धनुःशतव्यासयोगे भवति योजनम् ॥९॥ रूप्यवप्रस्य भित्तेस्तु, विस्तृतिर्या धनु शतम् । सा न गण्या योजनेऽस्मिन् , बाह्यसोपानकान्यपि ॥९१॥ त्रया-18 णामपि वप्राणां, परिधिस्तु खयं बुधैः। चतुरस्रतया भाव्यो, व्यासमानाचतुर्गुणः ॥९२॥ कोणे कोणे च भवतो, द्वे द्वे वाप्याविहोत्तमे । उक्तं च वक्ष्यमाणं च, शेषमत्रापि पूर्ववत् ॥ ९३ ॥ अथो तृतीयवप्रे यत्, प्रागुक्तं सम-18 भूतलम् । तस्य मध्ये पीठमेकं, मणिरत्नमयं भवेत् ॥ ९४ ॥ तत्स्याजिनतनूच्छ्रायपरिमाणसमोच्छ्रयम् । चतुर त्रिसोपानरमणीयं चतुर्दिशम् ॥९५॥ विष्कम्भायामतस्तच्च, कोदण्डानां शतद्वयम् । क्रोशद्वयेन सार्द्धन, भवइत्युच्चैर्महीतलात् ॥ ९६ ॥ यदेकहस्तोत्तुङ्गानां, सोपानानां सहस्रकैः । विंशत्या क्रोशयोयुग्मं, सार्द्धमेवोच्छ्रयो । | भवेत् ॥ ९७ ॥ तच सिंहासनाधःस्थधरायाः पीठिकावधि । उच्छ्रयस्य भवेन्मानं, समश्रेणिविवक्षया ॥९८ ॥ 1 कर्णभूमिस्तु भगवत्सिंहासनस्य मूलतः। बाह्यसोपानमूलान्तं, रज्जुर्विस्तार्यते यदि ॥९९॥ अष्टौ चापसहस्राणि, १० द्विशताभ्यधिकानि तत् । भवन्त्येकस्तथा हस्तोऽङ्गुलानि च दशोपरि ॥६०० ॥ जिनासनाद्वाह्यवप्रशीर्षावधि तु] कर्णभूः । धनुषां षट् सहस्राणि, व्यधिका च चतुःशती ॥१॥ एकादशाङ्गुलान्येवं, सर्वतोऽपि विभाव्यताम् । | लीलावत्युक्तरीत्या च, कार्या गणितभावना ॥२॥ मध्यदेशेऽस्य पीठस्य, स्यादशोकस्तरूत्तमः । विस्तीर्णशाखो || | नीरन्ध्रच्छायो योजनविस्तृतः॥३॥ तत्तजिनवपुर्मानात्, स द्वादशगुणोन्नतः । शश्वत्पुष्पच्छनकेतुपताका-18 १४ Jain Education For Private Personel Use Only ORjainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy