SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३० सर्गे ॥४४५॥ सोपानरचनाभिस्समन्ततः ॥ ७८ ॥ रत्नवप्रस्य परिधिरेकं योजनमीरितम् । न्यूनत्रयस्त्रिंशदाख्या, चापानां च समवसरचतुःशती ॥७९॥ वे योजने पञ्चषष्टियुक् चापाष्टशती तथा । द्विहस्ती त्र्यङ्गुलोना रैवप्रस्य परिधिर्भवेत् ॥८॥ णाधिकारः त्रियोजनी चापशतास्त्रयस्त्रिंशास्त्रयोदश । हस्त एकोऽङ्गुलान्यष्टौ, परिधी रौप्यवप्रगः ॥८१॥ चतुरस्रेऽथ सम-II वसरणे विस्तृतिर्भवेत् । सर्वासां वभित्तीनामेकं चापशतं किल ॥ ८२॥ कोदण्डानां शताः पञ्चदशात्रान्तर-18 मीरितम् । रूप्यस्वर्णवप्रभित्त्योः, प्रत्येकं पार्श्वयोर्द्वयोः ॥ ८३ ॥ अत्र पूर्वोक्तसोपानरुद्धक्षेत्रे पृथक्कृते । धनुःश-18! तद्वयी सार्की, शेषा प्रतर उह्यते ॥ ८४ ॥ एवं च-स्यात्साईक्रोशविस्तारान्तरो वमोऽत्र राजतः। विस्तारमी-1|| २० लने प्राग्वदुभयोरपि पार्श्वयोः ॥ ८५ ॥ स्वर्णवप्रान्तरव्यास, एकक्रोशमितो मतः । यतः क्रोशार्द्धमेकैकपाश्चें || व्यासो भवेदिह ॥ ८६ ॥ यदुक्तं समवसरणस्तोत्रे-“चउरंसे इगधणुसयपिहु वप्पा सडकोसअंतरया । पढम-1|| बिया बिअतइआ कोसंतर पुवमिव सेसं ॥ ८७॥” यद्यप्यस्यावचूर्णावित्युक्तं दृश्यते-अत्र चान्तरं पूर्ववत्प्रतरसोपानापेक्षया न गण्यते, किंतु आयाद द्वितीयस्यैकतः १५०० धनूंषि, परतोऽप्येवं, द्वितीयात्तृतीयस्यैकतः १००० धनूंषि, द्वितीयपार्श्वेऽप्येवं सन्तीत्येवमेव ज्ञेयं, एवमेव पूर्वाचार्याम्नायादिति, तथाप्यत्र सुवर्णवप्रे एक- २५ स्मिन् पार्श्वे एकधनुःसहस्रान्तरे सार्द्धद्वादशधनुःशतक्षेत्रसंमातव्यानि एकैकहस्तपृथुलानां सोपानानां पञ्चसह- ॥४४५॥ स्राणि कथं संमान्तीति बहुश्रुतेभ्योभावनीयमिति रत्नप्राकारविस्तारो, भवेत्तत्रापि पूर्ववत् । क्रोशेनैकेन धनुषां, १ सोपानानामूर्ध्वा पट्टिका स्यात् चेत् न विरोधः, यद्वोपर्यारुह्य किंचिदुत्तरणीयं स्यात् । १७ HainEducation For Private sPersonal use Only Al ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy